________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१४४] » “नियुक्ति: [३२७] + भाष्यं [१८८] + प्रक्षेपं [२५... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||३२७||
पात्र चान्विषति सति ग्रामादौ भवेत् पथि विराधना द्विविधा-आत्मविराधना संयमविराधना च, पथि स्तेनाश्च द्विप्र-II कारा भवन्ति-उपधिस्तेनाः शरीरस्तेनाश्च, लब्धेऽपि कृच्छ्रात्पात्रके तत् परिकर्मयतः-तळ्यापारे लग्नस्य सूत्रार्थपरिहानिः॥
एसा पडिलेहणविही कहिआ भे धीरपुरिसपन्नत्ता । संजमगुणहगाणं निग्गंधाणं महरिसीणं ॥ ३२८ ॥ । ___ अयं च प्रत्युपेक्षणाविधिः कथितो 'भे' भवतां, किंविशिष्टः-धीरपुरुषैः प्रज्ञप्तः' गणधरैःप्ररूपितः, संयमगुणैराड्यानां निम्रन्थानां 'महर्षीणां सत्यवादिनां कथित इति ॥ तथा
एवं पडिलेहणविहिं जुजंता चरणकरणमाउत्ता । साहू खवंति कम्म अणेगभवसचिअमणतं ॥ ३२९ ।। एतं प्रत्युपेक्षणाविधि 'युजन्तः' कुर्वाणाः चरणकरणयोगयुक्ताः सन्तः साधवः क्षपयन्ति कर्म, किंविशिष्टम् -'अनेकभवसश्चितम् अनकभवोपात्तम् 'अनन्तम्' अनन्तकर्मपुद्गलनिवृत्तत्वात्तदनन्तमिति, अनन्तानां वा भवानां हेतुर्यपत्तदनन्तं क्षपयन्तीति । उक्त मार्गप्रत्युपेक्षणाद्वार, तत्प्रतिपादनाच्चोतं प्रत्युपेक्षणाद्वारमिति प्रतिलेखनाद्वारं समाप्त ।।
इदानीं पिण्डद्वारप्रतिपादनायाहपिंडं व एसणं वा एत्तो वोच्छं गुरूवएसेणं । गवेसणगहणघासेसणाएँ तिविहाए विसुद्धं ॥ ३३०॥ पिण्डं वक्ष्ये एषणां च, एपणा-गवेषणा तां च अतः परं वक्ष्ये, गुरूपदेशेन न स्वमनीषिकया, सा चैषणा त्रिविधा भवति-गवेषणषणा ग्रहणैषणा ग्रासैपणा चेति, अनया त्रिविधयाऽप्येषणया विशुद्धः-शुचिर्यः पिण्डस्तं वक्ष्य इति योगः। 'यथोद्देशं निर्देश' इतिन्यायात्प्रथम पिण्डमेव व्याख्यानयन्नाह
दीप
अनुक्रम [५४४]
अत्र पिण्डद्वारस्य प्ररुपणा क्रियते
~266~