________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||३२६||
दीप
अनुक्रम [ ५४० ]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २/१ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ५४०] • "निर्युक्तिः [ ३२६ ] + भाष्यं [ १८८] + प्रक्षेपं [२५... F पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - ४१ / १] मूलसूत्र - [२/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
श्री ओघनियुक्तिः द्रोणीया
वृत्तिः
॥१२७॥
सर्वासु दिक्षु पश्यन् स एवंविधो बादरकायानपि व्यापादयेत् 'सेतरांश्च' पृथिव्यादीन् स्थावरकायान्, ततश्च 'संयमे' संयमविषया एते दोषा भवन्तीति । इदानीं शरीरविराधनां प्रतिपादयन्नाह -
निरवेक्खो वचतो आवडिओ खाणुकंटविसमेसु । पंचण्ड इंदियाणं अन्नतरं सो विराहेजा ॥ १८९ ॥ ( भा० ) निरपेक्षो ब्रजन् आपतितः सन् स्थाणुकण्टकविषमेषु विषमम्-उन्नतं तेष्वापतितः पञ्चानामिन्द्रियाणां चक्षुरादीनां अन्यतरत् स विराधयेत् । इदानीं 'भत्तपाणे य'त्ति अवयवं व्याख्यानयन्नाह
भत्ते वा पाणे वा आवडियपडियस्स भिन्नपाए वा । छक्कायविओरमणं उड्डाहो अप्पणी हाणी ॥ १९०॥ (भा०) आपतितश्वासी पतितश्च २ तस्य साधोः भिन्ने भन्ने वा पात्रके सति भक्ते वा प्रोज्झिते पानके वा ततः षट्कायव्युपरमणं भवति, उड्डाहश्च भवति आत्मनश्च 'हानिः' क्षुधा बाधनं भवति ततः पुनः पटुकायव्युपरमणमुड्डाहश्च । दहि घय तकं पयमंबिलं व सत्थं तसेतराण भवे । खर्द्धमि य जणवाओ बहुफोडो जं च परिहाणी ॥१९१॥ (भा०)
तानि गृहीतानि कदाचिदधिघृतत कपयः काञ्जिकानि भवन्ति, ततश्च तानि शखं, केषां ? - त्रसानामितरेषां च पृथिव्यादीनां भवेत्, 'खर्द्धमिति प्रचुरे च तत्र भके लोकेन दृष्टे सति जनापवादो भवति उड्डाहः, यदुत 'बहुफोडे 'त्ति बहुभक्षका एत इति, या चात्मपरितापनिकादिका परिहाणिः सा च भवति । तथा पात्रविराधनायां याचनादोषान् प्रदर्शयन्नाहपत्तं च मग्गमाणे हवेज पंथे विराहणा दुबिहा । दुविहा य भवे तेणा परिकम्मे सुत्तपरिहाणी ॥ ३२७ ॥
For Pernal Use On
~265~
भवष्टम्भप्र
त्यु. नि.
३२४
मार्गप्रत्यु. नि.
३२५३२६ भा. ८८-१९१
नि. ३२७
॥१२७॥
rary or