SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) [भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [५३७] » “नियुक्ति: [३२४] + भाष्यं [१८७] + प्रक्षेपं [२५... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||३२४|| अलरंतस्स उ पासा गाढं दुक्खंति तेणऽवट्ठभे। संजयपट्टी थंभे सेल छुहाकुड्डविट्टीए ।। ३२४ ॥ 'अतरंतस्स' अशक्नुवतो ग्लानादेः पार्थानि माट-अत्यर्थं दुःखंति तेन कारणेनावष्टम्भं कुर्षन्ति, अत आह-संयतपृष्ठे। स्तम्भे का 'सेल'त्ति पाषाणमये स्तम्भे सुधामार्थे कुब्ये वाअष्टम्भं कुर्वीत, उपधिकां विण्टिकां वा कुख्यादी कृत्वा ततोऽ|वष्टम्भं करोति । उक्तमषष्टम्भद्वारम् , इदानीं मार्गद्वार प्रतिपादयन्नाह पंथं तु वच्चमाणा जुगंतरं चक्खुणा व पडिलेहा । अइदूरचक्खुपाए सुहुमतिरिच्छग्गय न पेहे ॥ ३२५ ॥ पथि प्रजन् 'युगान्तर युग-चतुर्हस्तप्रमाणं तन्मात्रान्तरं चक्षुषा प्रत्युपेक्षेत, किं कारणं !, यतोऽतिदूरचक्षुःपाते सति । सूक्ष्मातिमातान प्राणिनः 'न पेहे' न पश्यति, दूरे दूरे प्रहितत्वाचक्षुषः। ___ अचासन्ननिरोहे दुक्खं बहुंपि पायसंहरणं । छकायविओरमणं सरीर तह भत्तपाणे य ॥ ३२६ ।। अत्यासन्ने निरोध करोति चक्षुषस्ततो राष्ट्रवाऽपि प्राणिनां दुःखेन पादसंहरणं, पादं प्राणिनि निपतन्तं धारयतीत्यर्थः, अतिसभिकृष्टत्याचक्षुषः । 'छकायविसरमणति पटकायानां विराघनं भवति, शरीरविराधनां तथा भक्तपानविराधनां करोतीति । इदानीमस्या पर गावायाः पश्चाई ब्याख्यानयन्नाहउहमुहो कहरसो अवयकसंतो वियव स्खमाणो य । वातरकाए वहए तसेतरे संजमे दोसा ॥ १८८॥(भा.) अमुखो जन् कथासु बरका-सका 'अक्सक्संतोलि पृष्ठतोऽभिमुखं निरूपयन् 'क्यिक्खमाणो'त्ति विविध 64RDARY दीप अनुक्रम [५३७] ओ. २२ SaintairainRH ~264~
SR No.035032
Book TitleSavruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages472
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_oghniryukti
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy