________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [५३३] .→ “नियुक्ति: [३२२] + भाष्यं [१८५] + प्रक्षेपं [२५... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
श्रीओघ
नियुक्तिः
प्रत गाथांक नि/भा/प्र ||३२२||
द्रोणीया
वृत्तिः ॥१२॥
स्थण्डिलप्रत्युपे नि.
३२१ अवष्टम्भप्रत्यु.नि. ३२२-३२३ भा. १८६१८७
दीप
ततश्च तत्र प्रत्युपेक्षणा न शुख्यति, 'लम्हा हहपहवस्स' हृष्टो-नीरोगः प्रहृष्टः-समर्थस्तरुणस्तस्य एवंविधस्य साधोरब- एम्भो 'न कल्पते' नोक्तः । इदानीं के ते त्रसाः प्राणिन इत्येतत्प्रदर्शनायाह
संचर कुंथुरहिमलूयावेहे तहेव दाली अ । घरकोइलिआ सप्पे विसभर उंदरे सरहे ।। ३२३ ॥ तत्रावष्टम्मे-स्तम्भादी संचरन्ति-प्रसर्पन्ति, के ते!-कुन्धवः-सत्त्वा उद्देहिकाच लूता-कोलियकः तस्कृतो वेधो-भक्षण| भवति, तथा च दाली-राजिर्भवति तस्यां च वृश्चिकादेराश्रयो भवति, तथा 'गृहकोकिलिका' घरोलिका उपरिष्टान्मूत्र- यति, तन्मूत्रेण चोपघातो भवति चक्षुषः, सर्पो वा तत्राश्रितो भवेत् , विश्वम्भरो जीवविशेष उंदुरो वा भवेत् , 'सरट ककलाशः, स च दशनादि करोति । इदानी भाष्यकारो व्याख्यानयज्ञाहसंचारगा चउद्दिसि पुर्वि पडिलेहिएवि अन्नति । उद्देहि मूल पडणे चिराहणां तदुभए भेओ॥१८६॥ (भा०) ___'सञ्चारकाः कुन्ध्यादयः पूर्वोक्ताश्चतसृषु दिक्षु तस्मिन्नवष्टम्भे परिभ्रमन्ति, पूर्व प्रत्युपेक्षितेऽपि तत्र स्तम्भादाबवष्टम्भेऽनुयन्ति आगच्छन्ति । दारं । 'उद्देहित्ति कदाचिदसौ स्तम्भादिरवष्टम्भो मूल उद्देहिकादिभक्षितः ततधावष्टम्भं कुर्वतः पतति, पुनश्च विराधना लिनुभए' भवति आत्मनि संयमे च भेदश्च पात्रकादेर्भवति । दारं । लूयाइचमढणा संजमंमि आपाए बिच्छुगाइया । एवं घरकोइलिआ अहिउंदुरसरडमाईसु॥१८७॥ (भा०)
लूतादिचमढने-मर्दने संयमे-संयमविषया विराधना भवति, आत्मविराधना च वृश्चिकादिभिः क्रियते । एवं गृहको-15 लिका (अहि) उन्दरसरडादिविषया संयमविराधना आत्मविराधना च भवति । उक्त उत्सर्गः, इदानीमपवाद उच्यते
अनुक्रम [५३३]
4%954
॥१२६॥
~263