________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [५३०] » "नियुक्ति: [३१९] + भाष्यं [१८५...] + प्रक्षेपं [२५.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||३१९||
चवादिपुरुषापातस्थण्डिलं नास्ति ततः 'इत्थिनपुंसालोए' स्त्रीनपुंसकालोके स्थण्डिले पराङ्मुखो व्युत्सृजति कुरुकुचा|
च सैव कर्तव्या। ती तेण परं आवायं पुरिसेअरइधियाण तिरियाणं । तत्थवि अपरिहरेजा दुगुंछिए दित्तचित्ते य ॥ ३२०॥ HI ततः परं तदभावे सति पूर्वोक्तस्थाण्डिलस्य तिरश्चां संवन्धिनो ये पुरुषा इतरे च नपुंसकाः खियः एतेषामापातस्थण्डिले। व्युत्सृजनीयं, 'तत्थवि पति तत्रापि-तिरश्चांमध्ये जुगुप्सिता हप्तचित्ताश्च परिहरणीयाः, यतस्तत्रात्मसंयमोपघातो भवति ।।
तत्तो इत्थिनपुंसा तिविहा तस्थवि असोयवाईसु । तहिअंतु सहकरणं आउलगमणं कुरुकुया य ॥ ३२१॥ NI ततस्तदभावे स्त्रीनपुंसकापातस्थण्डिले गन्तव्यं, तत्र स्त्री त्रिविधा-दण्डिककौटुम्बिकपाकृतभेदभिन्ना, नपुंसकमपि
विविध-दण्डिककौटुम्बिकप्राकृतभेदभिन्नं, तत्राप्यशौचवादिनामापाते व्युत्सृजनीय, आह-वाद्याशङ्कादयस्तत्र तदवस्था 3 हएव दोषाः, उच्यते, 'तहियं तु सद्दकरणं तत्र स्थाण्डिले व्रजन् अन्येषामाशङ्काविनिवृत्त्यर्थमुच्चैः काशितादिरूपं शब्द
करोति परस्परं वा जल्पन्तो व्रजन्ति ततस्ते गृहस्था नाशङ्कां-ख्याद्यभिलपणरूपां कुर्वते यतस्ते प्रसभं प्रयान्तीति, अनाकुल
गमनं वा करोति, एकत्र मिलिता गच्छन्तीत्यर्थः, कुरुकुचा च पूर्ववत्कार्या । उक्त स्थण्डिलद्वारम्, इदानीमवष्टम्भद्वारं ६ प्रतिपादयन्नाह
अधोच्छिन्ना तसा पाणा, पडिलेहा न सुज्झई। तम्हा हट्टपहहस्स, अवटुंभो न कप्पई ॥ ३२२॥ अवष्टम्भः स्तम्भादौ न कर्तव्यः, यतः प्रत्युपेक्षितेऽपि तत्र पश्चादपि 'अव्यवच्छिन्नाः' अनवरतं त्रसाः प्राणा भवन्ति,
दीप
अनुक्रम [५३०]
SARERatantral
~262~