________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [५२८] » “नियुक्ति: [३१७] + भाष्यं [१८५] + प्रक्षेपं [२५... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१८५||
श्रीओपनियुक्तिः द्रोणीया वृत्तिः
ब
॥१२॥
दीप
उवगरणं वामे जरुगंमि मत्तं च दाहिणे हत्थे । तत्थऽनत्थ व पुंछे तिहि आयमणं अदूरंमि ॥ ३१७॥ | सिस्थण्डिलप्र'उपकरणं' रजोहरणदण्डकादि वामे ऊरौ स्थापयति, मात्रकं च दक्षिणे हस्ते करोति, प्रोञ्छनं च अपानस्य तत्रान्यत्र वा
कात्युपे नि.
३१६-३१९ करोति, यदि कठिनं पुरीषं ततस्तत्रैव प्रोञ्छयति, अथ श्लथं ततोऽन्यत्र, तिहि आयमणं ति त्रिभिश्चुलुकैर्निर्लेपनं करोति,
भा. १८४|'अदूरंमि'त्ति स्थण्डिलस्यासन्नप्रदेशे निर्लेपनीयमिति । इदानीं स्थण्डिलयतनोच्यते, तत्राह
१८५ पढमासइ अमणुग्नेयराण गिहियाण वावि आलोए। पत्तेयमत्त कुरुकुय दवं च परं मिहत्थेसु ॥३१८॥ । प्रथमस्य-अनापातासंलोकरूपस्य 'असति' अभावे अथवा प्रथमस्य-संविग्नसमनोज्ञापातस्थण्डिलस्यासति क गन्तव्यमत आह-'अमणुण्ण त्ति अमनोज्ञानामापाते स्थण्डिले गम्यते, 'इतराण'त्ति कुशीलानां संविग्नपाक्षिकाणामसंविग्नपाक्षिकाणां चापातस्थण्डिले गन्तव्यं, एतेषां चानन्तरोदितानां सर्वेषामेवमर्थमालोको नोपात्तो यतस्ते दूरस्थिता नाभोगयन्त्येव । 'गिहियाण वावि आलोएत्ति तदभावे गृहस्थालोके स्थण्डिले गम्यते। 'पत्तेयमत्त'त्ति प्रत्येक प्रत्येकं यानि मात्रकाणि गृहीतानि तैः प्रत्येकमात्रकै 'कुरुकुचा' पादप्रक्षालनाचमनरूपां प्रचुरद्रवेण कुर्वन्ति, गिहत्येसुति गृहस्थविषये आलोके[5 सति इदं पूर्वोक्तं कुरुकुचादि कुर्वन्तीति ॥
18|॥१२५॥ तेण परं पुरिसाणं असोयवाईण वच आवायं । इत्थिनपुंसालोए परंमुहो कुरुकृया सा च ॥ ३१९ ॥ ततः परं यदि गृहस्थालोकं नास्ति स्थण्डिलं ततः पुरुषाणामापाते तत्राप्यशौचवादिनां ब्रज आपातस्थण्डिलं । अथाशी
अनुक्रम [५२८]
REaratimax
~261