________________
आगम
(४१ / १)
प्रत
गाथांक नि/भा/प्र
||१८३ ||
दीप
अनुक्रम [ ५२४ ]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [५२४] “निर्युक्ति: [३१६] + भाष्यं [१८३] + प्रक्षेपं [२५..." F
-->
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
| दिसिपवणगामसूरियछायाएँ पमजिऊण तिक्खुत्तो। जस्सोग्गहोत्ति काऊण वोसिरे आयमेजा वा ।। ३१६ ।। । तेन साधुना सज्ञान्युत्सृजता 'दिस'त्ति उत्तरायां दिशि पूर्वायां च न पृष्ठे दातव्यं, लोकविरोधात्, तथा पवनग्रामसूर्याणां च पृष्ठं दत्त्वा न व्युत्सृजनीयं, लोकविरोधादेव, तथा छायायां प्रमार्जयित्वा 'तिक्खुत्तो'त्ति तिम्रो बाराः प्रमार्जयित्वा तंत्र व्युत्सृजनीयं,' जस्सोग्ग हो'त्ति यस्यायमवग्रहस्तेनानुज्ञातव्य इत्येवं कृत्वा व्युत्सृजनीयं 'आयमेज्जा वा' निर्लेपनं चापाने एवमेव कुर्यात्, यदुत स्थण्डिलेऽनुज्ञापयित्वा चेति । इदानीमेतामेव गाथां भाष्यकारो व्याख्यानयन्नाह - उत्तरपुवा पुज्जा जम्माऍ निसियरा अहिवडति । घाणाऽरिसा य पवणे सूरिपगामे अवण्णो उ ॥ १८४॥ भा०)
उत्तरा दिक् पूर्वा च किल लोके द्वे अपि पूज्ये, ततश्च तयोः पृष्ठं न दातव्यं, 'जम्माए निसियरा अभिव ंति ' याम्या-दक्षिणा दिक् तस्यां च रात्रौ पृष्ठं न दातव्यं, किमित्येतदेवम् ?, उच्यते, रात्रौ निशाचराः पिशाचादयः 'अभि पतंति 'त्ति अभिमुखा आगच्छन्ति, एतदुक्तं भवति - रात्रौ दक्षिणाया दिश उत्तरायां दिशि देवाः प्रयान्ति (इति) लोके श्रुतिः, ततश्च तत्र पृष्ठं न दातव्यं, प्रयच्छतो लोकविरोधो भवति, घाणारिसा य पवणे'त्ति पवनस्य च पृष्ठं यदि दीयते ततो घ्राणाशांसि भवन्ति, सूर्यग्रामयोश्च पृष्ठप्रदाने अवर्णः-अयशो भवति । इदानीं 'छायाएं'त्ति व्याख्यानयन्नाह - संसन्तग्गहणी पुण छायाए निग्गयाण बोसिर । छायासइ उण्हंभिवि वोसिरिअ मुहुत्तमं चिट्ठे ॥ १८५ ॥ (भा०) 'संसग्रहण:' कृमिसंसक्तोदर इत्यर्थः यद्यसौ साधुर्भवेत् ततो. वृक्षच्छायायां निर्गतायां व्युत्सृजति, अथ छाया न भवति ततश्च व्युत्सृज्य मुहर्त्तमात्रं तिष्ठेद् येन ते कृमयः स्वयमेव परिणमन्ति । किं चासौ करोतीत्यत आह
For Penal Use On
~260~