________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [५२३] .→ “नियुक्ति: [३१५...] + भाष्यं [१८२] + प्रक्षेपं [२५.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१८२||
श्रीओध- पघात इति, तस्माद्रव्यासन्ने न व्युत्सृजनीयं । इदानीं भावासन्न प्रतिपादयन्नाह-'आयापवयण'त्ति आत्मप्रवचनसंयमोप- स्थण्डिलप्रनियुक्तिःहाघातदोषा भावासने भवन्ति, कथं ?, स हि साधुरन्ययोगव्यावृत्तस्तावदास्ते यावदतीव भावासन्नः संजातः, ततश्च त्वरित इत्युपे भा. द्रोणीया
प्रयाति, पुनश्च केनचिनोपलक्ष्य भावासना धर्मप्रच्छनव्याजेनार्द्धपथ एव धृतः ततश्च तस्य पुरीषवेगं धारयत आत्मो-१८१-१८
पघातो भवति, अथार्द्धपथ एव व्युत्सृजति ततश्च प्रवचनोपघातो भवति, संयमोपघातोऽपि तत्रैवाप्रत्युपेक्षितस्थण्डिले| ॥१२॥ व्युत्सृजतो भवलि, तस्मादनागतमेव गमने प्रवर्तते । इदानी बिलवर्जित व्याख्यायते, तत्राह
होति पिले दो दोसा तसैम बीएसु वावि ते चेव। संजोगओ अदोसा मूलगमा होति सविसेसा॥१८३॥(भा०) का बिलप्रदेशे व्युत्सृजतो दोषद्वयं भवति-आत्मविराधना संयमविराधना च, दारं । इदानीं "तसपाणबीयरहिय"ति 18| व्याख्यायते, तत्राह-'तसेसु पीएसु चावि ते चेव' बसेषु व्युत्सृजतः संयमविराधनाऽऽत्मविराधना च भवति, बीजेषु च दिव्युत्सृजतस्त एव दोषा भवन्ति-आत्मविराधना संयमविराधना च, तत्रात्मविराधना गोक्षुरकप्रभृतीनामुपरि व्युत्सृजतो|
भवति, संयमविराधना तथैवेति, दारं । एवं तावदेकैकदोषदुष्ट स्थण्डिलमुक्तम् , इदानी द्वितीयादिसंयोगेन दोषदुष्टतां प्रतिलापादयन्नाह-'संजोगओ य' संयोगतो-व्यादिदोषसंबन्धेन 'मूलगमात्' मूलदोषभेदात्सकाशात् 'सविशेषाः द्विगुणतरा-1 हैदयो दोपा भवन्ति, मूलभेदे तावदापातसंलोकदोषदुष्टता तथाऽन्यस्तत्रैव यधुपघातदोषो भवति ततो द्विदोषसंयोगतः
सविशेषा दोषा भवन्ति । एवं दोषत्रयादिसंयोगतः सविशेषा अधिका एकैकस्मिन् स्थण्डिले ज्ञेया इति । इदानीं तस्मिन् | दोपरहिते स्थण्डिले प्राप्तस्य यो विधिः स उच्यते
दीप
अनुक्रम [५२३]
~259~