________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [५२१] .→ “नियुक्ति: [३१५...] + भाष्यं [१८०] + प्रक्षेपं [२५.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||१८०||
यानि यस्मिन् ऋतौ-शीतकालादौ प्रतापनादिभिः-अग्निप्रज्वालनादिभिः स्थण्डिलानि कृतानि तस्मिन्नेव च ऋतौ| स्थण्डिलान्यचिचानि भवन्ति, तानि स्थण्डिलानि इतरस्मिन्-अनन्तरऋतौ चिरकृतानि मिश्रीभूतानि चायोग्यानि
भवन्ति । 'वासा वुच्छेय यारसगं ति यस्मिन् प्रदेशे एक वर्षाकालं ग्राम उषितः, स च प्रदेशो 'दादश' द्वादश वर्षाणि द्र यावत्स्थण्डिलं भवति, यत्र तु पुनर्वर्षामात्रमुषितो ग्रामस्तत्र भवत्येव स्थण्डिल द्वादश वर्षाणीति । इदानीं 'विच्छिण्ण' ति
व्याख्यानयनाह| हत्थायाम चउरस्स जहणं जोयणे विक्कियरं । चउरंगुलप्पमाणं जहषणयं दूरमोगाद ॥ १८१॥ (भा.)
विस्तीर्ण द्विधा-जघन्यमुत्कृष्टं च, तत्र जघन्यं हस्तायाम चतुरनं च जघन्यतो विस्तीर्ण स्थण्डिलं, 'जोयणे बिछक इयरंति इतरद्-उत्कृष्टं विस्तीर्ण योजनानां द्विषट्टा, द्वादशयोजनविस्तीर्णमित्यर्थः । वित्थिण्णेत्ति गर्य, इदानीं 'दूरमो-16 गाढे'त्ति व्याख्यायते, तह-'चतुरंगुलप्पमाणं चत्वार्यङ्गलानि भुवोऽधो यदवगाढं तजघन्यतो दूरमोगाढमुच्यते, मध्यममुत्कृष्टं च चतुर्णामङ्गलानामधस्ताद्विज्ञेयमिति । द्वारम् । आसन्नं व्याख्यायते, तत्राह
दवासण्णं भवणाइयाण तहियं तु संजमायाए । आयापवयणसंजमदोसा पुण भावआसपणे ॥१८२ ॥ (भा०) -II आसन्न द्विविध-द्रव्यतो भावतच, तत्र द्रव्यासन्नं भवनादीनामासन्ने व्युत्सृजतो द्रव्यासन्नं भवति, तत्र संयमात्मोप
घातो भवति, तत्र च संयमोपघात एवं भवति-स गृहपतिस्तत्पुरीषं साधुव्युत्सृष्टं केनचित्कर्मकरेणान्यत्र त्याजयति ततश्च है। तत्प्रदेशविलेपने हस्तप्रक्षालने च संयमोपघातो भवति, आत्मोपघातश्च स गृहपती रुष्टः सन् कदाचित्ताडयति ततश्चात्मो
दीप
492 SAX
अनुक्रम [५२१]
~258~