________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [५१९] » “नियुक्ति: [३१५] + भाष्यं [१७८] + प्रक्षेपं [२५... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
श्रीओष
नियुक्ति
प्रत गाथांक नि/भा/प्र ||३१५||
द्रोणीया वृत्तिः
॥१२॥
औपधातिक त्रिविध ज्ञातव्य-आत्मीपघातिक प्रवचनौपघातिक संयमौपघातिक च, तत्रात्मौपचातिक क भवतीत्यत स्थण्डिलपआह-आरामे-आरामादी व्युत्सृजतः, प्रवचनौपघातिकं च क भवतीत्यत आह-विच्च' वर्षो-गूथं तत्करीचे व्युत्सृजतः, त्युपे नि. संयमीपपातिकं च क भवतीत्यत आह-'अगणी' अग्निः स यत्र प्रज्वाल्यते, एतच्च यथासक्षेन योजनीयं । कथमात्मोप- २१४-३१५ घातादि भवतीत्यत आह-यथासङ्घवेन 'पिट्टण असुई य अन्नत्थ' आरामे व्युत्सृजतः पिट्टणं-ताडनं भवति, पर्चः करीपेशामा च्युत्सृजतोऽशुचिरयमिति लोक एवं संभावयति, अङ्गारदहनभूमौ व्युत्सृजतः सोऽङ्गारदाहकः 'अण्णत्थ'त्ति अन्यत्राङ्गा
१८० रार्थं प्रज्वालयति ततश्च संयमोपघात इति, यतश्चैते दोषा भवन्ति अतोऽनुपातिके स्थण्डिले व्युत्सृजनीयमिति । अनुप-IN घातिकं गतम् , इदानीं 'समेत्ति व्याख्यानयन्नाहविसम पलोट्टण आया इयरस्स पलोहणमि छकाया। मुसिरंमि विच्छुगाई उभपकमणे तसाईया॥१७९॥(भा०) । विषमे स्थण्डिले ब्युत्सृजतः प्रलुठनं साधोरेव भवति ततश्चात्मविराधना, 'उभय'त्ति मूत्रपुरीषं तदाक्रमणेन त्रसादयो |विराध्यन्ते ततश्च संयमोपघातो भवति, 'इतरस्स'त्ति इतरयोः कायिकापुरीषयोः प्रलुठने सति षट् काया विराध्यन्ते, ततः समे व्युत्सृजनीयम् । समेत्ति गयं, 'अज्झुसिरित्ति व्याख्यायते, तवाह-'मुसिरंमि विच्छुगाई' झुसिरं पलालादिच्छन्ने तत्र व्युत्सृजतो वृश्चिकादिभक्षणं संभवति ततश्चात्मविराधना, 'उभय'त्ति मूत्रपुरीषं तदाक्रमणेन त्रसादयो विराध्यन्ते ॥१२॥ ततश्च संयमोपघातो भवति ततोऽशुषिरे व्युत्सृजनीयं, द्वारम् । इदानीं 'अचिरकालकयंमि यत्ति व्याख्यायतेजे जंमि उमिय कया पयावणाईहि थंडिला ते उ। होतियरंमिचिरकया वासा वुच्छेप बारसगं ॥१८०॥ (भा०)
दीप
अनुक्रम [५१९]
SHRESTHA
For P
OW
asurary.com
~257~