________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१७६] .→ “नियुक्ति : [३५९] + भाष्यं [१८८...] + प्रक्षेपं [२५.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||३५९||
मिश्रो भवति तथोक्तं, इदानीं कालमङ्गीकृत्य यावता कालेनाचित्तः सन् मिश्रः सचित्तो भवति तत्पदर्शनायाह-वथी। पुण पोरिसिदिणेहिं ति तब बस्तिः-चर्ममयी खल्लोच्यते, सा चाचित्तवायोरापूरिता अतिस्निग्धकाले पौरुषीमात्र कालं
यावत्तत्र स्थितो वायुरचित्त एवास्ते, अयमत्र भावार्थः-कालो हि द्विविधः-निद्धो लुक्खो य, तत्थ निद्धो कालो सपाणि४|तो इयरो लुक्खो, तत्व निद्धो तिविहो-उकोसो मज्झिमो जहण्णो य, तस्थ उफोसनिद्धे काले पौरुषीमात्र कालं यावत
वत्थी वायुणाऽऽपूरितो अचित्तो होइ तदुवरिं सो चेव तइए पहरे सचित्तो होइ, मज्झिमनिद्धे काले वत्थी बाउणाSS-11 *पूरिओ दो पोरसीओ जाव अचित्तो होइ तदुवरि सो चेव चउत्थे पहरे सचित्तो होइ, जहण्णे निद्धे काले वत्थी बाउणाss-1
पूरिओ तिष्णि पहरे जाव अचित्तो होइ, तदुवरि सो चेव चउत्थे पहरे मिस्सो होइ, तदुवरिं पंचमे पहरे सो चेव सचित्तो होइ । एवं निद्धकाले माणं भणिअं, इदाणिं रुक्खकाले दिणेहिं परूवणा किजइ, तत्थ लुक्खकालोऽवि तिबिहो जहन्नलुक्खो मज्झिमलुक्खो उकोसलुक्यो य, तत्थ जहन्नलुक्खे काले वत्थी वाउणाऽऽपूरिओ एगदिवसं जाब अचित्तो होइ, तदुवरि |सो चेव बिइयदिवसे मिस्सो होइ, सो चेव ततिए दिवसे सचित्तो होइ, मज्झिमलुक्खे काले वत्थी वाउणाऽऽपूरिओ दो दिणा दाजाव अचित्तो अच्छा, तदुवरि सो चेव तइए दिवसे मिस्सो होइ, तदुवरि चउत्थे दिवसे सचित्तो होइ, सो चेव याऊ13 | उक्कोसलुक्खे काले दिवसतिगं जाव अचित्तो होइ, तदुवरि सो चेव चउत्थे दिवसे मीसो होइ, तदुवरि सो चेव पंचमेद दिवसे सचित्तो होइ । एवं एगदुगतिगसंखा पोरिसिदिणेसुं अणुवट्टावणीआ। इदानीमचित्तेन वायुना यत्प्रयोजनं भवति | तत्प्रतिपादयन्नाह
CSCREASCASEASNA
दीप
अनुक्रम [५७६]
REairat
~278~