________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [५०५] .. "नियुक्ति: [३०३] + भाष्यं [१७७..] + प्रक्षेपं [२४... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||३०३||
-5-15
3
दीप
यो न त्वस्मत्साधवः तस्मादेत एव शोभनाः पूज्याश्चेति तन्मध्ये यान्ति, संयतापातेऽयं दोषः, संयतीनां त्वापातमेकान्तेनैव वर्जनीयं । अधुना परपक्षमानुषापातदोषान् दर्शयन्नाह8 जत्थऽम्हे वचामो जत्थ य आयरह नाहवग्गोणे । परिभव कामेमाणा संकेयगदिन्नया वावि ॥ ३०४॥ K तत्पुरुषा एवमाहुः यदुत-ययैव दिशा पुरीषव्युत्सर्जनार्थ वयं ब्रजामः यत्र चाचरति-सज्ञाव्युत्सृजनं करोति नः-अस्म
दीयो ज्ञातिवर्गः-स्वजनयोषिद्वर्गः तयैव दिशा एतेऽपि व्रजन्ति, ततश्चैते परिभवमस्माकं कुर्वन्ति, 'कामेमाण' त्ति नून-18
मेते 'कामयन्ति' अभिलपन्ति स्त्रियं तेन तत्र प्रयान्ति, संकेतगदिन्नआ वाषि' दत्तसब्बेत्ता वा तेन ख्यापाते प्रजन्ति ।। है एते च दोषाः
दव अप्प कलुस असई अवपणपडिसेहविप्परीणामो । संकाईया दोसा पंडिस्थि गहे य जं चऽण्णं ॥ ३०५॥ 3. कदाचिवमल्प भवति तत उड्डाहादि कलुसं'ति कलुषंवा उदकं भवति, 'असई ति अभावो वा द्रवस्य भवति, ततश्चैते
दोषाः-अवर्ण:-अश्लाघा प्रवचने भवति, प्रधानो वा कश्चिदृष्ट्वा प्रतिषेधं भिक्षादेः करोति, विपरिणामो वा' कस्यचिदभिनवश्रावस्य, शक्कादयश्च दोषाः पण्डकखीविषया भवन्ति, 'गहिए जं चऽणं'ति पण्डकस्त्रीभ्यां बलाहहीतस्य | | यच्चान्यदाकर्षणोडाहादि भवति स च दोषः। अधुना तिर्यगापातदोषं दर्शयन्नाह
आहणणाई दित्ते गरहिअतिरिएम संकमाईया । एमेव य संलोए तिरिए बजेतु मणुपाणं ॥ ३०६ ॥ इसतिर्यगापाते-मारणकतिर्थगापाते आहननादिदोषाः, आदिग्रहणानक्षणदोषश्च मर्कटादिकृतः, गर्हितेषु-गर्दभ्यादिषु
अनुक्रम [५०५]
CRACTERA
मो. २१
~252~