________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [५०३] .. "नियुक्ति: [३०१] + भाष्यं [१७७..] + प्रक्षेपं [२४... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||३०१||
दीप
श्रीओप- एए चेव विभागा परतित्थीणंपि होइ मणुयाणं । तिरिआणपि विभागा अओ परं कित्तइस्सामि ॥ ३०१॥ स्थण्डिलमनियुक्तिः एत एव 'विभागा' भेदा दण्डिककौटुम्बिकप्राकृतिकशीचवाद्यशीचवादिरूपाः परतीथिकानामपि भवन्ति मनुष्याणां,त्युपेक्षा नि. द्रोणीया
२९८-३०३ इदानी तिरश्चामपि 'विभागान्' भेदानतः परं 'कीतयिष्यामि' प्रतिपादयामीत्यर्थः। वृत्तिः
| दित्तादित्ता तिरिआ जहण्णमुक्कोसमज्झिमा तिविहा । एमेवित्थिनपुंसा दुगुंछिअगुंछिआ नेया॥ ३०२॥ ॥१२०॥
द्विविधास्तिर्यचो-दृप्ताश्चादृप्ताश्च-मारकाश्चामारकाश्चेति, पुनरेकैकास्त्रिविधा दीप्ता अदीप्ताश्च य उक्तास्ते जघन्या उत्कृष्टा मध्यमाञ्च, तत्र जघन्या मूल्यमङ्गीकृत्य मेण्डकादयः, उत्कृष्टा हस्त्यश्वादयः मध्यमा गवादयः। 'एमेवित्थि
नपुंसा' ये ते दीप्ता अदीप्ताश्च ते सर्व एव प्राग्वत् स्त्रियः पुरुषा नपुंसकाश्चेति, ते च पुनः सर्व एव 'जुगुप्सिताः' निन्दिताः RI'अजुगुप्सिताः' अनिन्दिता ज्ञेयाः। तत्रतेषां भेदानां मध्ये केषामापाते सति गमनं कर्त्तव्यमित्यत आह
गमण मणुण्णे इयरे विलहायरणंमि होइ अहिगरणं । पउरदवकरण दट्ठ कुसील सेहऽण्णहाभावो ॥ ३०३ ॥
मनोज्ञानामापातो यत्र स्थण्डिले तत्र गमनं कर्तव्यं, 'इयरे' ति अमनोज्ञास्तेषामापाते गमनं न कर्त्तव्यं, यतः 'वितहायरणमि होति अहिगरण'ति वितथाचरणम्-अन्यसामाचार्या आचरणं तस्मिन् सति शिक्षकाणां परस्पर स्वसामाचारी-181
॥१२॥ पक्षपातेन राटिभवति ततश्चाधिकरणं भवति । तथा कुशीलापातेऽपि न गन्तव्यं यतः 'पउरदवकरण दहुँ' प्रचुरेण द्रवेण शीचकरणक्रियामुच्छोलनया रष्टा कुशीलानाम्-असंविनानां संबन्धिनी पुनश्च सेहादीनामन्यथा भावोभवेत्, यदुतते शुच
अनुक्रम [५०३]
।
RERahuba
~251~