________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [५०८] .. "नियुक्ति: [३०६] + भाष्यं [१७७..] + प्रक्षेपं [२४... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
द्रोणीया
गाथांक नि/भा/प्र ||३०६||
दीप
जीओघ- तिर्यक्षु मैथुनाशङ्काद्याः, आदिग्रहणानिम्शङ्कमेव वा भवति । एवं तावदेते आपातदोषा उक्ताः, 'एमेव य संलोए' स्थण्डिलप
एवमेव संलोकेऽपि 'मनुष्याणां' मनुष्यसंबन्धिनि दोषा द्रष्टव्याः, किन्तु 'तिरिए बजेतु'त्ति तिरश्चो मुक्त्वा, एतदुक्तंगत्युप.नि. भवति-तिर्यसंलोके न कश्चिद्दोषो भवतीति । इदानीं संलोके दोषानेव दर्शयन्नाह
३०४-३०९ वृत्तिः
| कलुसदवे असई य व पुरिसालोए हवंति दोसा उ । पंडित्थीमुवि एए खद्धे वेउवि मुच्छा य ॥ ३०७॥ ॥१२॥
कलुषे द्रवे सति 'असति' अभावे वा द्रवस्य पुरुषालोके पुरुषो यत्र स्थितः पश्यति, पण्डकखीजनिताश्च शङ्कादोषाः पूर्वोक्ताः तथा 'खद्धे' बृहत्प्रमाणे सेफे 'विउवित्ति विक्रियामापन्ने शेफे दृष्ट्वा सति पण्डकस्य स्त्रिया वा मूर्छा अनुरागो भवति । उक्तं चतुर्थस्थण्डिलमापातसंलोकरूपम् , इदानी तृतीयमापातासंलोकरूपमुच्यते, तत्राह
आवायदोस तहए पिइए संलोपओ भवे दोसा । ते दोवि नधि पढमे तहि गमणं तत्थिमा मेरा ॥३०८॥
तृतीयं स्थण्डिलं यद्यप्यसंलोक तथाऽप्यापातदोषेण दुष्टं वर्तते । उक्तं तृतीयम् , इदानी द्वितीयमनापातसंलोकरूप-16 मुच्यते, तत्राह-'बिइए संलोयओ भवे दोसा' द्वितीये यद्यप्यापातदोषो नास्ति तथापि संलोकतो भवति दोषः, उक्तं द्वितीयं |
स्थण्डिलं, इदानीं प्रथममनापातमसंलोकमुच्यते, तत्राह-'ते दोवि नत्थि पढमें' ते दोषा आपातजनिताः संलोकजनि-1* ४ ताश्च न सन्ति प्रथमे स्थण्डिलेऽतस्तत्रैव गमनं कर्त्तव्यं, तत्र चेयं 'मेरा मर्यादा वक्ष्यमाणा इयं नीतिरिति ॥ तत्र यदुक्तं
प्रथमस्थण्डिले गच्छतामियं मेरा साऽभिधीयतेकालमकाले सष्णा कालो तइयाइ सेसयमकालो । पढमा पोरिसि आपुच्छ पाणगमपुफियऽपणदिसिं॥३०९॥
अनुक्रम [५०८]
॥१२॥
~253