________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||२९९||
दीप
अनुक्रम
[ ४९० ]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [४९० ] • → पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
“निर्युक्ति: [ २९१] + भाष्यं [ १७४... ] + प्रक्षेपं [२४... " ←
Education b
भवेत् तद्यसनां वक्ष्यति । उदपत्ति गये, इह कस्मादुदकस्थानमेवमुक्तम् १; उच्यते, पृथिवीकायस्य घनसन्तानस्य च तुल्ययतनाप्रतिपादनार्थम् । तथा---
कोत्थलगा रिअघरगं घणसंताणाइया व लग्गेजा । उफेरं सहाणे हरतणु संचिह जा सुको ॥ २९२ ॥
'htraantrvar' गृहकारिका गृहकं मृन्मयं करोति तत्र यतनां वक्ष्यति । मट्टिएत्ति भणिअं, घनसन्तानिका वा कदाचिलगति घणसंतानिया लग्गा, आदिशब्दात्तदण्डकादिः । अधुना सर्वेषामेवैतेषां यतनां प्रतिपादयन्नाह 'उफेरं सहाणे' मूषिकोत्केरः स्वस्थाने मुच्यते-यतनया मूषिकोत्करमध्य एव स्थाप्यते प्रमृज्य, 'हरतणु' अथ हरतणुः अधस्तात्सलिलबिन्दव उन्मज्ज्य लग्नास्ततस्तावत्प्रतिपालयति यावदेते शोषमुपगच्छन्ति, ततः पश्चात्पात्रं प्रत्युपेक्ष्यते । उदयत्ति गयं ॥ इयरेसु पोरिसितिगं संचिक्खावेत्तु तत्तिअं शिंदे सर्व वावि विचिइ पोराणं महिअं ताहे ॥ २९३ ॥
'इरेसुं' तिकोत्थलकारिआघणसंताणयादियाण 'पोरिसितिगं संचिक्खावेड' त्ति प्रहरत्र्यं यावत्तत्पात्रकं संदि क्खावेत्तु प्रतिपालयति, यदि तावत्याऽपि वेल्या नापयाति ततः पात्रकस्थापनादेस्तावन्मात्रं छित्त्वा परित्यज्यते । 'सर्व्वं वादि विचिति' अन्येषां वा पात्रकस्थापनादीनां सद्भावे सर्वमेव तत्पात्रस्थापनादि परित्यजति । 'पोराणं महिअं ताहे' ति अथ तत्कोत्थलकागृहकं न सचेतनया मृत्तिकया कृतं किन्तु पुराणमृत्तिकया ततस्तां पुराणमृत्तिकां 'ताहे' ति | तस्मिन्नेव प्रतिलेखनाकालेऽपनयति यदि तत्र कृमिकास्तया न प्रवेशिता इति ।
पत्तं पमजिऊणं अंतो वाहिँ सई तु पप्फोडे । केइ पुण तिष्णि वारा चउरंगुल भूमि पडणभया ।। २९४ ।।
For Parts Only
~246~