________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [४९३] » “नियुक्ति : [२९४] + भाष्यं [१७४...] + प्रक्षेपं [२४... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२९४||
बीभोप- इदानीं तत्पात्रक पात्रकेसरिकया-मुखवस्त्रिकया तिस्रो वारा बाह्यतः प्रमृज्य संपूर्णास्ततो हस्ते स्थापयित्वाऽभ्यन्तरनियुक्तिः तखयो वाराः पुनः समन्ततः 'सई तु पष्फोडे' ति सकृद्-एकां वारामधोमुखां कृत्वा बुने प्रस्फोटयेत्, एवं केचिदाचार्यानि . २९२
WIवते, केचित्पुनराचार्या एवं भणन्ति, यदुत तिस्रो पाराः प्रस्फोटनीयं, एतदुक्तं भवति एका वारा प्रमृज्य पश्चादधोमुख २९५ वृत्तिः प्रस्फोव्यते पुनरपि प्रमृज्य प्रस्फोव्यते ३, एवं तास्तिस्रो वाराः प्रस्फोटनीयं । तच पात्रकं भुष उपरि कियाहूरे प्रत्युपेक्षणी-
Iभा . १७५. ॥११॥ यमित्यत आह 'चउरंगुल भूमि' चतुर्भिरङ्गुलभुव उपरि धारयित्वा प्रत्युपेक्षणीयं, मा भूत्पतनभङ्गभयं स्यादिति । एष ताव
त्प्रत्यूषसि वखपात्रप्रत्युपेक्षणा उक्का, इदानीमुपधि पात्रकं च प्रत्युपेक्ष्य किमुपधेः कर्त्तव्यं क या पात्रकं स्थापनीयमित्यत आहचिंटिअधणधरणे अगणी सेणे य दंडियक्खोभे । उउबहधरणवंधण वासासु अबंधणा ठवणा ॥ २९५ ॥ | उपधिविण्टिकानां बन्धनं कर्तव्यं, 'धरण' ति पात्रकस्य चात्मसमीये-आत्मोत्सङ्गे धरण कार्यम् , अनिक्षिप्तमित्यर्थः, किमर्थ पुनरेतदेषं क्रियते ? यदुपधिका अध्यते पात्रकमनिक्षिप्तं क्रियत इति?, उच्यते, अगणि' ति 'अग्निभयात्' प्रदीपनभयात् स्तेनकभयात् दण्डिकक्षोभाच एतदेवं क्रियते, कस्मिन् पुनः काले क्रियते कस्मिन् पुनः काले एतदेवं न क्रियते इत्यत आह-'उउबद्ध' प्रतुबद्ध उच्यते शीतकाल उष्णकालश्च, तत्र पात्रकधरणमुपधेश्च बन्धनं कर्त्तव्यं, 'वासासु' त्ति वर्षाकाले 'अबंधन' ति उपधेरवन्धनं कर्तव्य-उपधिर्न बध्यते, 'ठवण' त्ति पात्रकं च निक्षिप्यते-एकदेशे स्थाप्यते, प्रयोजनमुपधे है।
॥११८॥ रपाधने पात्रकस्य च निक्षेपणे वक्ष्यति । इदानी भाष्यकारो व्याख्यानयन्नाहरयता माण धरणा उपचढे निक्खिवेज वासास। अगणीनेणभएण व रायक्वोभे विराहणया ॥१७५।। (भा)
RECANCER
दीप
अनुक्रम [४९३]
nasurary.orm
~247~