________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||२८९||
दीप
अनुक्रम [४८८]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः)
मूलं [४८८ ] • →
"निर्युक्ति: [ २८९] + भाष्यं [१७४...] + प्रक्षेपं [२४...
←
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
श्रीओप
निर्युक्तिः
द्रोणीया वृत्तिः
॥११७॥
पलानि प्रत्युपेक्ष्य पुनर्गोच्छकं वामहस्तानामिकाङ्गुल्या गृह्णाति ततः पात्रकेसरिकां-पात्रकमुखवत्रिकां पावकस्थामेव गृह्णाति, 'चडकोण' त्ति चतुरः पात्रवन्धकोणान् संवत्यपरिस्थापितान् प्रमार्जयति, पुनर्भाजनस्य कर्ण प्रमार्जयति, पुनश्च पात्रककेसरिकयैव 'तिगुणं' तिम्रो वारा बाह्यतोऽभ्यन्तरतस्तिस्र एव वाराः प्रमार्जयति, ततः 'भाणस्स' पात्रकस्य 'पुष्कगं' बुभं ततः एतानि वक्ष्यमाणलक्षणानि कार्याणि यदि न भवन्ति ततः प्रथमं वुभ्रं पात्रकस्य प्रत्युपेक्ष्यते । कानि पुनस्तानि कार्याणि १, अत आह
*
मूसपर उकेरे, घणसं ताणए इय । उदए महिआ चेव, एमेया पडिवत्तिओ ॥ २९० ॥
कदाचित्तत्र मूषिकोर केररजो लग्नं भवति ततस्तद्यतनयाऽपनीयते, तथा घनः सन्तानको वा कदाचित् तत्थ कोलिअतंतुयं लग्गं होइ तद्यतनयाऽपनीयते। तथा 'उदय' त्ति कदाचिदुदकं लग्नं भवति, सार्द्राया भूमेरुन्मज्ज्य लगति, तत्र यतनां वक्ष्यति, 'मट्टिआ चेव' कदाचित् मृत्तिका कोत्थलकारिकायाः संबन्धिनी उगति तत्र यतनां वक्ष्यति एवमेताः प्रतिपत्तयः- प्रकारा-भेदा यदि न भवन्ति ततो बुन्नं प्रत्युपेक्ष्यते । कुतः पुनरुत्केरादिसम्भवः १ इत्यत आहनवगनिवेसे दूराउ उक्तेरो मूसएहिं उकिण्णो । निद्धमहि हरतणू वा ठाणं भेत्तृण पविसेवा ॥ २९१ ॥
'नवगणिवेसे' यत्र ग्रामादी ते साधव आवासिताः स नवः - अभिनवो निवेशः कदाचिद्भवति, तत्र च पात्रकसमीपे मूषिकैरुत्केर उत्कीर्णस्तेन रजसा पात्रकं गुण्ड्यते। मूसगरउकेरेति भणियं, 'निडमहिहरतणू वा' तथा स्निग्धायां - सार्द्रायां भुवि 'हरतणू व' ति सलिलविन्दव उन्मज्ज्य लगन्ति ततो भुव उन्मज्ज्य पात्रकस्थापनकं भित्त्वा प्रविशेत् स लग्नो
For Parts Only
~ 245~
पात्रकप्रत्यु. भा. १७४
नि. २८८२९१
॥११७॥
ntary or