________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [४८६] .→ “नियुक्ति: [२८७] + भाष्यं [१७४] + प्रक्षेपं [२४... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||२८७||
नेन्द्रियेण चोपयोग ददाति कदाचित्तत्र मूषिकादिः प्रविष्टस्तन्निःश्वासवायुश्च शरीरे लगति, ततश्चैवमुपयोग दत्त्वा | पात्रकाणि प्रत्युपेक्ष्यन्ते ॥ इदानीं भाष्यकृत्किंश्विव्याख्यानयनाह- . पडिलेहणियाकाले फिडिए कल्लाणगं तु पच्छिसं । पायस्स पासु बेहो सोयादुवाउस तल्लेसो ॥ १७४ ॥ (भा०) | प्रत्युपेक्षणाकाले 'फिटिते' अतिक्रान्ते एक कल्याणकं यतः प्रायश्चित्तं भवति अतः पूर्वमुपयोग प्रत्युपेक्षणाविषयं करोति।
किंविशिष्टोऽसौ उपयोग करोतीत्यत आह-'पायरस पासु बेहो पात्रकस्य पार्थे उपविष्टः श्रोत्रादिभिरुपयुक्तस्तावश्य:-15 #तचिचो भवतीति । कथं पुनः पात्रकप्रत्युपेक्षणां करोतीत्यत आहहा महर्णतएण गोउं गोच्छगगहिअंगुलीहिं पहलाई । सडपभाणवस्थे परिमंथासुतं न भवे ॥२८८।।
'मुहर्णतएण' ति रजोहरणमुखवत्रिकया 'गो' वक्ष्यमाणलक्षणं प्रमार्जयति, पुनस्तमेव गोच्छकमगुलीभिहीत्वा टू पटलानि प्रमार्जयति । अत्राह पर:-'उकुडयभाणपत्थे उत्कुटुकः सन् 'भाजनवखाणि' गोच्छकादीनि प्रत्युपेक्षयेत् यतो वामस्युपेक्षणा उत्कुटुकेनैव कर्तव्या, आचार्य आह-'पलिमथाईसु तं न भवें तदेतन्न भवति यच्चोदकेनोक्तं, यतः
पलिमन्थः सूत्रार्थयोर्भवति, कथा, प्रथममसी पादयोग्छने निषीदति पश्चात् पात्रकवस्खप्रत्युपेक्षणायामुत्कटुको भवति पुनः * पात्रकप्रत्युपेक्षणायां पादप्रोग्छने निषीदति, एवं तस्व साधोश्चिरयतः सूत्रार्थयोः पलिमन्धो भवति यतः अतः पादमोम्छने
निषण्णेनैव पात्रकवस्त्रप्रत्युपेक्षणा कर्तव्येति ॥ ततः किं करोतील्याह- . एचउकोण भाणकपणं पम पाएसरीय विगुणं तु । भाणस्स पुष्फर्ग लो इमेहिं कहि पडिलेहे ॥ २८९ ॥
दीप
अनुक्रम [४८६]
वस्त्र, पात्र एवं स्थण्डिल आदि संबंधी प्रत्युप्रेक्षणा वर्णयते
~244~