________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [४८४] » "नियुक्ति: [२८६] + भाष्यं [१७३...] + प्रक्षेपं [२४... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२८६||
दीप
श्रीओप- जेट्ठामूले भासाढसाषणे कहिं अंगुलेहिं पडिलेहा । अहहिं बीअतिमि अतइए दस अट्ठहि चउत्थे ॥२८॥ पौरुषीप्ररू
पणा नि. ज्येष्ठाभूले मासे तथाऽऽषाढवावणे पद्भिरङ्गुलावदद्यापि पौरुषी न पूर्यते तावच्चरमपौरुषी भवति । 'अट्ठहिं पित्तिाद्रोणीया| THEतियमि' ति भाद्रपदे आश्वयुजि कार्तिके चास्मिन् द्वितीयत्रिकेऽष्टभिरङ्गलावदद्यापि पौरुषी न पूर्यते तावञ्चरमपौरुषी भ-पात्रकप्रत्यु.
वति। ततिए दस त्ति मार्गमिरे पौष माघे च एतस्मिन् तृतीये त्रिके दशभिरडलैर्यावदद्यापि पौरुषी म पूर्यते तावश्चरमपी-18/ नि.२८७ ॥११६॥
|रुषी भवति । 'अहिं चउत्थे ति फाल्गुने चैत्रे वैशाखे च अस्मिंश्चतुर्थे त्रिकेऽष्टभिरजुलैर्यावन्न पूर्यते पौरपी तावच्चरम-15 पौरुषी भवति, एतस्यां चरमपौरुष्या पात्रकाणि प्रतिलेख्यन्ते । स च पात्रकप्रत्युपेक्षणासमये पूर्व के व्यापार करोतीत्याहउववजिऊण पुर्व तल्लेसो जइ करेइ उवओगं । सोएण चक्खुणा घाणओ य जीहाएँ फासेणं ॥ २८७॥ |
'उपयुज्य' उपयोग दत्त्वा पूर्वमेव, यदुत मयाऽस्यां वेलायां पात्रकाणि प्रत्युपेक्षणीयानीत्येवमुपयुज्य पुनः 'तालेश्य एवं प्रत्युपेक्षणाभिमुख एव 'जति' त्ति 'यतिः' प्रवजितः पात्रकसमीपे उपविश्य 'उपयोगं करोति' मतिं व्यापारयति, कधी-'श्रोत्रेण' श्रोत्रेन्द्रियेण पात्रके उपयोगं करोति, कदाचित्तत्र भ्रमरादिं गुअन्तं शृणोति, पुनस्तं यतनया:पनीय तत्पात्र प्रत्युपेक्षते, तथा चक्षुषा उपयोगं ददाति कदाचित्तत्र मूषिकोत्केरादिरजो भवति, ततस्तवतनयाऽपन-13
॥११६॥ यति, प्राणेन्द्रियेण चोपयोग करोति कदाचित्तत्र सुरभकादिर्मर्दितो भवति पुनश्च प्राणेन्द्रियेण ज्ञात्वा यतनयाऽपनयति, है जिया व रसं ज्ञात्वा यत्र गन्धसत्र रसोऽपि गम्धपुरलैरोष्ठो यदा व्याप्तो भवति, तदा जिलया रसं जामातीति, पर्श-|
अनुक्रम [४८४]
*C5%9C
REaratimasha
~243~