________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [४८२] .→ “नियुक्ति: [२८४] + भाष्यं [१७३...] + प्रक्षेपं [२४... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२८४||
सत्तमो भागो किंचिप्पूणो वड्डइ, इमं भणिों होइ-सावणस्स पढमदिवसे दोहि पएहिं पोरिसी होइ अंगुलस्स सत्तमेण भागेण किंचिपणेण अहिया, एवं बितियदिवसे दो पयाई दो असत्तमभागा अंगुलस्स किंचिप्पूणा, एवं एयाए वुटिए तावri जाव सावणपुण्णिमाए दो पयाई चत्तारि य अंगुलाई बुड्डी जाया, एवं इमाइ कमवुड्डीए ताव नेयषं जाव पोसमासपुण्णिमा, तत्व। चउप्पया पोरिसी, ततो परं माहपढमदिवसाउ आरम्भ हाणी एतेण चेव कमेण नायबा जाव आसाढपुण्णिमा । आह-इदमुक्त सप्तभिर्दिवसैरगुलं वर्द्धते, तथा पक्षणाङ्गुलद्वयं वर्द्धते इत्युक्तं, तदयं विरोधः,कुतो?, यदा पक्षणाङ्गुलद्वयं बर्द्धते तदाऽङ्गुलं सप्तभिः साढ़ेंदिवसैर्वर्द्धते?, आचार्यस्त्वाह, सत्यमेतत्, किन्त्वनेनैव तत्प्रख्याप्यते-वरं किश्चिदृद्धायां पौरुष्यां पारितं मात
भून्यूनायां, प्रत्याख्यानभङ्गभयात्, न्यूनता च पौरुभ्यामेवं भवति, यदि याऽसौ मातुमारब्धा छाया तस्यां यदि प्रदीर्घायां दभुते तदा न्यूना पौरुषी, अधिका च तदा भवति यदा सा छाया-स्वल्पा भवतीति । अधुना येषु मासेष्वहोरात्राणि 8 पतन्ति तान् मासान् प्रतिपादयन्नाह
आसाढबहुलपक्खे भद्दवए कत्तिए य पोसे य । फग्गुणवइसाहेसु य बोद्धछा ओमरत्ताभो ॥ २८५ ॥
आषाढस्य मासस्य बहुलपक्षे-कृष्णपक्षेऽहोरात्रं पतति, तथा भाद्रपदबहुलपक्षे कार्तिकबहुलपक्षे पौषबहुलपक्षे फागुन-18 बहुलपक्षे वैशाखबहुलपक्षे चाहोरात्राणि पतन्ति। 'ओमरत' अहोरात्रं, न च तैरहोरात्रैः पतद्भिरपि पौरुष्या न्यूनसा वेदिसव्या, अस्यार्थस्य ज्ञापनार्थमिदमुक्तं । एवं तावत्पौरुष्याः प्रमाणमुपगतं, या तु पुनश्चरमपौरुषी सा कियत्प्रमाणा भवतीस्वतस्तत्स्वरूपप्रतिपादनायाह
दीप
अनुक्रम [४८२]
~242~