________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [४८१] .→ “नियुक्ति: [२८३] + भाष्यं [१७३...] + प्रक्षेपं [२४ . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२८३||
दीप
श्रीओघ- भागो हियते, लन्धेऽङ्गलानि, द्वादशाङ्गुलैः पादः, यावता भवति उत्तरत्ति मकरदिने ४ पादाः । (दाहिणत्ति-कर्कदिने पौरुषीप्रसनियुक्तिः 13/२ पादौ, शेषेषु पदशुद्धिप्रक्षेपी) व्यवहारतोऽधुना पौरुषीप्रमाणकालप्रतिपादनायाह
पणा नि. द्रोणीया आसाढे मासे दो पया, पोसे मासे चउप्पया । चित्तासोएसु मासेसु, तिपया हवइ पोरिसी ॥२८३ ॥
२८१-२८४ वृत्तिः
आषाढे मासे पौर्णमास्यां द्विपदा पौरुषी भवति,पदं च द्वादशाङ्गलं ग्राह्य, पौषे मासे पौर्णमास्यां चतुष्पदा पौरुषी भवति, तथा ॥११५॥
चैत्राश्वयुजपौर्णमास्यां त्रिपदा पौरुषी भवति। अधुना कियती वृद्धिः कियत्सु दिनेषु? कियती वा हानिरित्येतत्प्रतिपादयन्नाह -
अंगुलं सत्तरत्तेणं, पक्खेणं तु दुअंगुलं । वहुए हायए वावि, मासेणं चउरंगुलं ॥ २८४ ॥ आषाढपौर्णमास्या आरभ्याङ्गुलं सप्तरात्रेण वर्द्धते, पक्षेण तु अङ्गलद्वयं वर्धते, तथा मासेनाङ्गलचतुष्टयं वर्द्धते, इयं च वृद्धिरुत्तरोत्तरं तावन्नेया यावत्पौषमासपौर्णमास्यां पदचतुष्टयेन पौरुषी जायते, हानिरपि पौर्णमास्याः परत एवमेव च। द्रष्टव्या, यदुताङ्गलं सप्तरात्रेणापहियते, पक्षणाङ्गलद्वयं,मासेनाङ्गलचतुष्टयं, एवमियं हानिरुत्तरोत्तरं तावन्नेया यावदाषाढपौर्णमास्यां द्विपदा पौरुषी जायेत । स्थापना चेयम्-आसाढपुणिमाए पद २ पौरुषी, सावणपुषिणमाए पद २ अंगुल ४, भद्दवयपुण्णिमाए पद २ अंगुल ८, आसोयपुण्णिमाए पद ३, कत्तियपुन्निमाए पद ३ अंगुल ४, मग्गसिरपुण्णिमाए पद ३ अंगुल.८, पोसपुण्णिमाए पद ४, एत्ति जाव वुड्डी होइ । माहपुषिणमाए पद ३ अंगुल ८ फग्गुणपुण्णिमाए पद ३
॥११॥ अंगुल ४, चेत्तपुषिणमाए पद ३, वइसाहपुन्निमाए पद २ अंगुल ८, ज्येष्ठपुन्निमाए पद २ अंगुल ४, आसाढपुन्निमाए पद २, इत्तियं जाव हाणी । भावत्थो इमो-सावणस्स पढमदिवसाओ आरब्भ बुही जदा भवति तदा दिवसे दिवसे अंगुलस्स
अनुक्रम [४८१]
SAREauratonintentiamonal
• अत्र एका प्रक्षेप-गाथा वर्तते. मया संपादित “आगम सुत्ताणि" मूलं अथवा सटीक पुस्तके सा मुद्रिता अस्ति
~241~