________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [४७८] » “नियुक्ति: [२८१] + भाष्यं [१७३] + प्रक्षेपं [२३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||२८१||
मकारः संयमः, तत्प्रतिपादनाचोक्ता पखप्रत्युपेक्षणा, तत्समाप्तौ च किंकर्तव्यमित्यत आह-'समतपडिलेहणाए सज्झाओ' समाप्तायां प्रत्युपेक्षणायां स्वाध्यायः कर्त्तव्यः सूत्रपौरुषीत्यर्थः पादोनप्रहरं यावत् । इदानीं पात्रप्रत्युपेक्षणामाह'चरिमाए' 'घरमायां पादोनपौरुष्या प्रत्युपेक्षेत 'ताहे'त्ति 'तदा' तस्मिन् काले स्वाध्यायानन्तरं पात्रकद्वितयं प्रत्युपेक्षते । इदानी यदुक्तं 'चरमपारुष्या पात्रकद्वितयं प्रत्युपेक्षणीय' तत्र पौरुष्येव न ज्ञायते किंप्रमाणा ? अतस्तत्प्रतिपादनायाह-IN
पोरिसि पमाणकालो निच्छयववहारिओ जिणक्खाओ। निच्छयओकरणजुओ ववहारमतो परं वोच्छं ॥२८॥ ISI पौरुष्या प्रमाणकालो द्विविधः निश्चयतो व्यवहारतश्च ज्ञातव्यः, तत्र 'निश्चयतो निश्चयनयाभिप्रायेण करणयुक्तो|गणितन्यायात, अतः परं 'व्यावहारिको व्यवहारनयमतेन वक्ष्ये । तत्र निश्चयपौरुषीप्रमाणकालप्रतिपादनायाह
अयणाईयदिणगणे अडगुणेगडिभाइए लद्धं । उत्तरदाहिणमाई पोरिसि पयसुज्झपक्रया ॥ २८२ ॥ देक्षिणायने उत्तरायणदिनानि उत्तरायणे दक्षिणायनदिनानि मलयित्वा गण्यन्ते, स राशिरष्टभिर्गुण्यते, एकपट्या अधर्म-सरायण दक्षिणायनं च तस्य अतीतदिनानि-तीनदिवसाः तेषां गणः सर्वोरवाटतः ज्यशीतिशातं तचाटगणं जातं चतुर्दशशतानि चतुःषावधिकानि, | सत्र कियाथा भागे इते लब्धानि चतुविधात्यलानि, तत्रापि वावधाभिरकुलैः पादमिति के पाये जाते, एतयोश्नोत्तरायणादी पक्षिणायमादीच
पथ'ति पो शुद्धिः प्रक्षेपन, तब उत्तरायणप्रथमदिने चस्वारि पदानि भासन् ततस्तन्मध्यात् पदयोस्सारणे संक्रान्ति दिने पद संजातं, पक्षिIM | गायने हे पदे भभूता सम्मध्ये च यो प्रक्षिक्षयोमकरसंक्रान्ती जातानि चत्वारि पदानि, इदमुस्कृष्टदिनयोः पौरुषीमान, मध्यम दिनेष्वपिस्तविया भावनीय। इदानी व्यवहारता पीरुषीप्रमाणकाक्रप्रतिपादनायाह- (पत्यन्तरे सुगमो यथायबोधको प्रयोध्यमिति)
ROSCORRENCIENCTe%%
दीप
RSACR EASEAKS
अनुक्रम [४७८]
INumurary.org
अथ 'पौरुषी' संबंधी प्ररुपणा क्रियते
~240~