________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [४७२] .→ “नियुक्ति: [२८०...] + भाष्यं [१६८] + प्रक्षेपं [२३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||१६८||
यमः,'कोहाइओ थिइओ'त्ति द्वितीयो नोइन्द्रियनियमः क्रोधादिकः, आदिग्रहणान्मानमायालोभा गृह्यन्ते, एतेषां नियमोनिरोधः । नियमोत्ति गर्य, इदानीं संजमो भण्णइ, स च सप्तदशप्रकारस्तत्राह
पुढचिदगअगणिमारुअवणस्सईबितिचउकपंचिंदी अजीव पोत्थगाइसु गहिएसु असंजमो जेणं ॥१९॥(भा०) है पुढविदगअगणिमारुअवणस्सईवेइदिअतेइंदिअचउरिंदिअपंचिंदिआ । तथा 'अजीव त्ति 'अजीवेषु' पनकसंसक्त
पुस्तकादिषु गृहीतेषु असंयमो भवति येन तन्न ग्राह्यं, आदिशब्दात् दूसपणगं तणपणगं च, एतेषु अपरिगृहीतेषु संयमः|| परिगृहीतेषु त्वसंयमः। तहापत्ता संजमो वृत्तो, उपेहितावि संजमो । पमजेत्ता संजमो वुत्तो, परिहावेत्ताचि संजमो ॥१७॥ (भा०)।
प्रेक्षासंयमः-चक्षुषा यन्निरूपणं, ततश्चैवं पूर्व चक्षुषा निरूपयतः प्रेक्षासंयम उक्तः । 'उवेहेत्तावि संजमोत्ति उपेक्षा द्विप्रकारा तां कुर्वतः संयम उक्तस्तां च वक्ष्यति । 'पमन्जित्ता संजमो वुत्तो'त्ति प्रमार्जयतः संयम उक्तः। 'परिहवेत्तावि है संजमोत्ति परिष्ठापयतः परित्यजतोऽपि पानकादि अतिरिक्तं संयम उक्तः। एवमेते चतुर्दश, मनोवाकायसंयमश्च त्रिविध *
उक्त एव द्रष्टव्यः । इदानीं भाष्यकृव्याख्यानयति-प्रथमगाथार्थः एकाकिकारणिकगमनयतनायामुक्तः, अजीवपुस्तकादि-13 संयमोऽपि अचित्तवनस्पतिगमनयतनायां व्याख्यात एव द्रष्टव्यः, इदानीं यदुपन्यस्तै 'उपेहितावि संयमो'त्ति तन्न कचि- व्याख्यातमिति व्याख्यानयनाहठाणाइ जत्थ चेए पुर्व पडिलेहिऊण चेएज्जा । संजयगिहिचोयणऽचोयणे य वाचारओबेहा ॥ १७१ ॥ (भा)
दीप
अनुक्रम [४७२]
~238~