________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [४७०] » “नियुक्ति: [२८०] + भाष्यं [१६७] + प्रक्षेपं [२३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
नियुक्तिः
द्रोणीया
प्रत गाथांक नि/भा/प्र ||२८०||
वृत्तिः
॥११॥
राधको भवति प्रव्रज्याया वाSSराधकः । द्वारगाथेयम् । इदानी भाष्यकार एतां गार्था प्रतिपदं व्याख्यानयति, तत्र 'पंचिंग प्रतिलेखदिएहिं गुत्तो'त्ति प्रथमावयवं व्याख्यानयन्नाह
नाविधिः इंदियविसयनिरोहो पत्तेसुवि रागदोसनिग्गहणं । अकुसलजोगनिरोहो कुसलोदय एगभावोवा ॥१६७॥ (भा)
नि. २७७दा इन्द्रस्यामूनि इन्द्रियाणि तेषां विषयाः-शब्दादयः तेषां च यो निरोधः सा पञ्चेन्द्रियंगुप्तिरभिधीयते, अयमप्राप्तानां
२७९ सबोंशब्दादिविषयाणां निरोधः, तथा 'पत्तेसुचि रागदोसनिग्गहणं'ति तथा 'प्राप्तेषु' गोचरमागतेप्वपि शब्दादिषु विषयेषु
राधकत्वं
नि.२८० रागद्वेषयोर्निग्रहणं यत्सा पञ्चेन्द्रियगुप्तता, तत्रेष्टशब्दादिविषयप्राप्ती रागन गच्छति अनिष्टशब्दादिविषयप्राप्ती द्वेष न गच्छ-14
भा. १६७तीति, भणिता पथेन्द्रियगुप्तता, इदानीं 'मणमाईतिविहकरणमाउत्तया" भवति, तत्राह-'अकुसलजोगनिरोहों' अकुश-II १५८ लानाम्-अशोभनानां मनोवाकाययोगानां व्यापाराणां यो निरोधः सा विविधकरणयुक्तता, तथा 'कुसलोदय'त्तिा कुशलाना-प्रशस्तानां मनोवाकायव्यापाराणां य उदयः सा त्रिविधकरणगुप्तता, तथा 'एगभावो वत्ति न कुशलेषु || योगेषु प्रवृत्ति प्यकुशलेषु योगेषु प्रवृत्तिर्या मध्यस्थता सा त्रिविधकरणगुप्तता । भणिता त्रिविधकरणगुप्तता इदानीं । तवत्ति भण्णतिअम्भितरवाहिरगं तवोवहाणं दुवालसविहं तु । इंदियतो पुवुत्तो नियमो कोहाइओ बिइओ ॥१६८॥ (भा०) | अभ्यन्तरं बाह्यं च यत्तप उपधानम्-उपदधातीत्युपधानम्-उपकरोतीत्यर्थः, तच्चोपधानं द्वादशविधमपि तप उच्यते ।
११३।। तवो गओ, नियमो भण्णति, स च द्विधा-इन्द्रियनियमो नोइन्द्रियनियमच, तत्रेन्द्रियतः-इन्द्रियाण्यङ्गीकृत्य पूर्वोक्को नि-1
दीप
अनुक्रम [४७०]
~237~