________________
आगम
(४१ / १)
प्रत
गाथांक नि/भा/प्र
||266||
दीप अनुक्रम
[ ४६७ ]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ४६७ ] • → "निर्युक्तिः [२७७] + भाष्यं [ १६६... ] + प्रक्षेपं [२३... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
←
GAURAJ+%***%*%**
जोगे जोगे जिणसासणंमि दुक्खक्खया पतंजते । एक्केकंमि अनंता वहंता केवली जाया ॥ २७७ ॥ सुगमा । नरम् - एकैकस्मिन् 'योगे' व्यापारे वर्त्तमामा अनन्ताः केवलिनो जाता इति ॥
एवं पडिलेहंता अईयकाले अनंतभा सिद्धा । चोयगवयणं सययं पडिलेहेमो जओ सिद्धी ॥ २७८ ॥ एवं प्रत्युपेक्षणां कुर्वन्तोऽतीतकालेऽनन्ताः सिद्धाः । एवमाचार्येणोक्ते सति 'चोयगवयणं' अत्र चोदकवचनं चोदकपक्षः, किं तद् ? इत्याह- 'सततं पडिलेहेमो' यद्येवं प्रत्युपेक्षणाप्रभावादनन्ताः सिद्धास्ततः सततमेव प्रत्युपेक्षणां कुर्मः, किमन्येनानुष्ठितेन १, यतस्तत एव सिद्धिर्भवति । आचार्यः प्राह
सेसेसु अवहंतो पडिलेहंतोवि देसमाराहे । जइ पुण सवाराहणमिच्छसि तो णं निसामेहि ॥ २७९ ॥ शेषेषु योगेषु अवर्त्तमानः सम्यक् शास्त्रोकेन न्यायेम प्रत्युपेक्षणां कुर्वन्नपि देशत आराधक एवासौ, न तु सर्वमाराधितं भवति, तेन यदि पुनः संपूर्णामाराधनामिच्छसीति, शेषं सुगमं । कथं च सर्वाराधको भवति १, अत आह—
पंचिदिएहिं गुत्तो मणमाईतिविहकरणमा उत्तो । तवनियमसंजमंमि अ जुत्तो आराधओ होइ ॥ २८० ॥ पञ्चभिरिन्द्रियैर्गुप्तो मनसादिना त्रिविधेन करणेन 'युक्तः' यतवान् तपसा द्वादशविधेन युक्तः नियम:-इन्द्रियः नियमो नोइंद्रियनियमश्च तेन युक्तः, संयमः सप्तदशप्रकार: पुढविकाओ आउकाओ तेडकाओ वाउकाओ वणस्सइकाओ वेंदियतेंदिअचउरिंदिअपंचिंदिअअजीवकायसंजमो पेहातपेहापमज्जणपरिवणमणोवईकाए । अत्र संयतः सन् मोक्षस्या
For Parts Only
~236~
rary or