________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [४६२] .→ “नियुक्ति: [२७३] + भाष्यं [१६६...] + प्रक्षेपं [२३ . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२७३||
CR
श्रीओघ- घडगाइपलोडणया महिअ अगणी य बीय कुंथाई । उदगगया व तसेयर ओमुय संघट्ट झावणया ॥ २७४ ॥ पतिलेखना नियुक्तिः 6 स हि साधुः कुम्भकारशालादी वसती प्रत्युपेक्षां कुर्वन्ननुपयुक्तस्तोयघटादि प्रलोठयेत्, सच तोयभृतो घटो मृत्ति- विधि नि. द्रोणीया
काग्निचीजकुन्थ्वादीनामुपरि प्रलुठितस्ततश्चैतान् व्यापादयेत् , यत्राग्निस्तत्र वायुरप्यवश्यंभावी, अथवाऽनया भाषा पण्णां, २७१-२७६ वृत्तिः
कायानां व्यापादकः 'उदगगता व ससेतर'त्ति योऽसौ उदकघटः प्रलोठितस्तद्गता एव असा भवन्ति पूतरकादयः ॥११॥
इतर'त्ति वनस्पतिकायश्च, तथावस्त्रान्तेन चोल्मुर्फ 'सहयत्'चालयेत् ततश्च 'झावणय'त्ति तेनोल्मुकेन चालितेन सता प्रदीपनक संजातं ततश्च संयमात्मनोविराधना जातेति । अथोपयुक्तः प्रत्युपेक्षणां करोति तत एतेषां जीवनिकायानामाराधको भवति, एतदेवाह
पुढची आउकाए तेजवाजवणस्सइतसाणं । पडिलहणमाउत्तो छण्इंऽपाराहभो होइ ॥ २७॥ INT सुगमा ।। नवरम् 'आराधकः' अविराधको भवति । न केवलं प्रत्युपेक्षणा, अन्योऽपि यः कश्चित् व्यापारो भगवम्मते
सम्बक प्रयुज्यते स एच दुःखक्षयायालं भवति, एतदेवाह-. जोगो जोगो जिणसासणंमि दुक्खक्खया पञ्जते । अण्णोण्णमवाहाए असवत्तो होइ कायचो ॥ २७॥ योगो योग इति वीप्सा, ततश्च व्यापारो जिनशासने प्रयुज्यमानो दुःखक्षयाय 'प्रयुज्यमानः' क्रियमाणः, कथम् |
॥११॥ 'अन्योन्यायाधया' परस्परापीडया, एतदुक्तं भवति-यथा क्रिया क्रियमाणाऽन्येन कियाम्तरेण न बाभ्यते एवमम्योन्या-101 बाधया प्रयुज्यमाना 'असंवत्तों' असपतः अविरुद्धो भवति कर्त्तव्यः । इदानी फलं प्रदर्शयन्शाह
दीप
अनुक्रम [४६२]
Halancinrary.org
• अत्र एका प्रक्षेप-गाथा वर्तते. मया संपादित “आगम सुत्ताणि" मूलं अथवा सटीक पुस्तके सा मुद्रिता अस्ति
~235~