________________
आगम
(४१ / १)
प्रत गाथांक
नि/भा/प्र
||२७०||
दीप
अनुक्रम [ ४५९ ]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ४५९ ] • → "निर्युक्तिः [ २७०] + भाष्यं [ १६६... ] + प्रक्षेपं [२२... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
←
Educati
पुरिसुवहिविवचासो सागरिए करिल्ल उवहिवच्चासं । आपुच्छित्ताण गुरुं पहुवमाणेयरे विहं ॥ २७१ ॥ तत्र विपर्यासो द्विविधः - पुरुषविपर्यास उपधिविपर्यासश्च तत्रोपधिविपर्यासप्रतिपादनायाह-'सागरिए करेज्ज उवहिवञ्चासं' 'सागारिके' स्तेनादिके सत्यागत इति विपर्यासः क्रियते प्रत्युपेक्षणायाः, प्रथमं पात्रकाणि प्रत्युपेक्ष्यन्ते पश्चाद्धस्त्राणि । एवमयं प्रत्युषसि विपर्यासः प्रत्युपेक्षणायाः, एवं विकालेऽपि सागारिकानागन्तुकान् ज्ञात्वा । इदानीं पुरुषविपर्यास उच्यते, तत्राह - 'आपुच्छित्ताण गुरुं पहुचमाणे' आपृच्छ्य गुरुमात्मीयोपधिं ग्लानसत्कां वा प्रत्युपेक्षते, कदा १ अत आह-'पहुचमाणे' यदा आभिग्रहिका उपधिप्रत्युपेक्षकाः 'पहुति' पर्याप्यन्ते तदैवं करोति 'इतरे बित' ति इतरेऽभिग्रहिका यदा न सन्ति तदा प्रथममात्मीयामुपधिं प्रत्युपेक्षमाणस्य 'वितथं' अनाचारो भवतीत्यर्थः, तत्र न केवलं प्रत्युपेक्षणाकाले उपधिविपर्यासं कुर्वतो वितथं अनाचारो भवति । एवं च वितथं भवति
पडिलेहणं करेंतो मिहो कहं कुणइ जणवयकहं वा । देइ व पञ्चक्खाणं वाएइ सयं पडिच्छर वा ॥ २७२ ॥ प्रत्युपेक्षणां कुर्वन्मिथः कथां मैथुनसंबद्धां करोति जनपदकथां वा, प्रत्याख्यानं वा श्रावकादेर्ददाति, 'वाचयति' कश्चित्साधुं पाठयतीत्यर्थः, 'सयं पडिच्छति वा' स्वयं वा प्रतीच्छति आत्मना वाऽऽलापं दीयमानं प्रतीच्छति -गृह्णाति एतच्च कुर्वन् षण्णामपि कायानां विराधको भवति, अत आह—
पुढवी आऊक्काए तेऊबाऊवणस्सइतसाणं । पढिलेहणापमत्तो छपि विराहओ होइ ॥ २७३ ॥ सुगमा ॥ कथं पुनः कायानां षण्णामपि विराधकः ?, अत आह—
For Parts Only
~234~