________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
॥१६४||
दीप
अनुक्रम [ ४५४ ]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः)
मूलं [४५४]
-->
“निर्युक्ति: [२६७] + भाष्यं [१६४ ] + प्रक्षेपं [२२..."
८०
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
श्रीओोषनिर्युक्तिः द्रोणीया वृत्तिः
॥११०॥
Educator
जाव गेण्हणा इत्यर्थः, अहवा तिहिं अंगुलीहिं घेत्तवं तं एकाए चैव गेण्हर, अहवा 'णेगामोसा' इति केचित्पठन्ति, तत्र न एके आमर्शाः अनेकामर्शाः, अनेकस्पर्शा इत्यर्थः । 'अणेगरूवधुणण सि अणेगपगारं कंपेइ, अथवा अणेगाणि वत्थाणि एगओ काऊण धुणइ तथा 'कुणइ पमाणपमायं' ति पुरिमेषु खोटकेषु वा यत्प्रमाणमुक्तं तत्र प्रमादं करोति, एतदुकं भवति तान् पुरिमादीन् ऊनानधिकान् वा करोति, 'संकिनगणणोवर्ग कुज' चि शङ्किता चासौ गणना च शङ्कितगणना तां शङ्कितगणनामुपगच्छति या प्रत्युपेक्षणा सा शङ्कितगणनोपगा तामेवंगुणविशिष्टां न कुर्यात्, एतदुक्तं भवति- पुरिमादयः शङ्किता-न जानाति कियन्तो गता इति ततो गणनां करोति, अथवाऽनाभोगात् शङ्किते सति गणनोपगां-गणनामुपगच्छतीति गणनोपगा तां गणनोपगांगणनायुक्तां प्रत्युपेक्षणां करोति पुरिमादीन् गणयन्नित्यर्थः । द्वारगाथेयम् इदानीं भाष्यकारः प्रतिपदं व्याख्यानयन्नाह - | पसिटिलमघणं अतिराइयं च विसमगहणं व कोणं वा । भूमीकरलोलणया कहुणगहणेकआमोसा ॥ १६४ ॥ (भा०) प्रशिथिलं - अपनं अदृढं गृह्णाति 'अतिरापितं वा' अताडितं वा प्रशिथिलमुच्यते । 'पसिडिले'त्ति गवं, पलंबत्ति भण्यते- 'विसमगहणं व कोणंवन्ति विषमग्रहणे सति लम्बकोणं भवति वस्त्रं 'पलंबत्ति गयं, टोला भण्यते, तत्राह-'भूमीकरलोलणया' भूमौ लोलयति करे - हस्ते वा लोलयति प्रत्युपेक्षमाणः । 'लोले ति गयं, एगामोसत्ति भण्यते, तत्राह - 'कह णगहणेगआमोसा' मध्ये वस्त्रं गृहीत्वा तावदाकर्षणं करोति यावत्रिभागशेषजातग्रहणं जातं, इयं 'एगामोसा' एकाघर्षणमित्यर्थः, अथवाऽऽकर्षणे ग्रहणे चानेके आमोसा अनेकानि स्पर्शनानि, एतदुक्तं भवति तद्वत्रमनेकधा स्पृशति ॥ एगामोसत्ति गयं 'अणेगरूवधुणण'त्ति भण्यते
For Parts Only
~ 231~
प्रतिलेखना विधिः भा. १६३-१६४ नि. २६७
॥११०॥