________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||१६५||
दीप
अनुक्रम [४५५ ]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः)
मूलं [ ४५५ ] • "निर्युक्तिः [२६७ ] + भाष्यं [ १६५ ] + प्रक्षेपं [२२... F पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
पुणणा लिव्ह परेण बहुणि वा घेत्तु एक्कई धुणइ । खोडणपमज्जणासु य संकियगणणं करि पमाई || १६६५।। (भा० )
'धुनना' कम्पना 'त्रयाणां' पुरिमाणां परत इति यदुक्तं तदेकवस्त्रापेक्षया, बहूनि वा गृहीत्वा वस्त्राणि 'एकीकृत्य' यौगपद्येन 'धुनाति' प्रस्फोटयति । 'अणेगधुणण'त्ति भणिअं, “कुणइ पमाणे पमायं” ति भण्णइ, तत्राह - 'खोडणक्मजणासु य' खोटकेषु नवसु प्रमार्जनासु च नवसु प्रमादं करोति । “कुणइ पमाणे पमायं”ति गयं, “संकिए गणणोवर्ग" सि तत्राह - 'संकियग्रहणं करि पमाई' शङ्किते सति गणनां करोति यः प्रमादी भवति, एवमियमित्थंभूता प्रत्युपेक्षणा न
भण्ण स्थितं । किंविशिष्टा पुनः कर्त्तव्या इति भत आह
अणूणाहरितपडिलेहा, अविवचासा तब य । पढमं पर्व पसत्थं, सेसाणि अ अप्पसत्थाणि ॥ २६८ ॥ अम्यूनातिरिक्ता अविपर्यासेन प्रत्युपेक्षणा कर्तव्या, एभिश्च त्रिभिः पदैरष्टी भङ्गाः सूचिताः तेषां चैषा स्थापना - sss एतेषां प्रथमं पदं प्रशस्तं शेषाणि तु 'अप्रशस्तानि' अनादेयानि । इदानीं भाध्यकारः शुद्धाशुद्धप्रदर्शनायाह-- Iss | नवि ऊणा नवि रित्ता अविवचासा उ पढमओ सुद्धो । सेसा होइ असुद्धा उवरिल्ला सन्त जे भंगा १६६ ( भा० ) (SIS नापि न्यूना नाप्यतिरिक्ता अविपर्यासेण च, अयं प्रथमो भङ्गः शुद्धः शेषं सुगमं । इदानीं ये तेऽशुद्धाः सप्त भङ्गका प्रदर्शितास्त एवं भवन्ति
खोडपमज्जणवेलाउ चेव ऊणाहिभा मुणेयहा । अरुणावासग १ पुत्रं २ परोप्परं ३ पाणिपडिलेहा ४ ॥ २६९ ॥ खोटका यदि ऊना अधिका वा क्रियन्ते ततोऽशुद्धता भवति, प्रमार्जना च नवसङ्ख्याया न्यूना अधिका वा
For Parts Only
~232~
ISI
७ । ।
11.1