________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [४५२] .→ “नियुक्ति: [२६६] + भाष्यं [१६३] + प्रक्षेपं [२२... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||१६३||
| मोसलि पवदिहा पफोडण रेणुगुडिए चेव । विक्खेवं तुक्खेवो वेइयपणगं च छदोसा ॥१६३ ॥ (भा)
मोसली पूर्वमेवोद्दिष्टा-पूर्वमेव भणितेत्यर्थः “मोसलि"त्ति गयं, इदानीं पप्फोडणत्ति व्याख्यायते-'पप्फोडण रेणुगुंडिए हाय' प्रकर्षेण धूननं-स्फोटनं तद्रेणुगुण्डितस्यैव वस्त्रस्य करोति, यथाऽन्यः कश्चिद्गृहस्थः रेणुना गुण्डितं सद्वखं प्रस्फोटयति | Pएवमसावपि, इयं च न कर्त्तव्या । 'पप्फोडण'त्तिगयं, "विक्खित्त"त्ति भण्यते, तत्राह-'विक्खेवं तुक्खेवो' विक्षेपां तु तां विद्धि
यत्र वखस्यान्यत्र क्षेपणं, एतदुक्तं भवति-प्रतिलेखयित्वा वस्त्रमन्यत्र जवनिकादी क्षिपति, अथवा विक्षेपो-वखाञ्चलाना&ाई यत्क्षेपणं स उच्यते, स च प्रत्युपेक्षणायां न कर्त्तव्यः । “विक्खित्त"त्ति गर्य, "वेदिय"ति व्याख्यायते, तत्राह
वैदिअपणगे च' वेदिका पञ्चप्रकारा, तंजहा-उहवेइया अहोवेइया तिरिअवेइया दुहओवेझ्या एगओवेइमा, तत्थ उलवेइआ| | उवरि जण्णुयाण हत्थे काऊण पडिलेहइ, अहोवेड्या अहो जण्णुयाण हत्थे काऊण पडिलेहइ, तिरियवेझ्या संडासमझे हत्थे णेऊण पडिलेहति, दुहतोवेदिया बाहाणं अंतरा दोवि जणणुगा काऊण पडिलेहति, एगतोवेदिया एगजण्णुभ बाहाणं | अंतरे काऊण पडिलेहेति, इदं वेदिकापञ्चकं प्रत्युपेक्षणां कुर्वता न कर्त्तव्यम् । 'छ दोसा' इति पत आरभटादयः पडू दोषाः।
प्रत्युपेक्षणायां न कर्त्तव्या इति । तथा एते च दोषाः प्रत्युपेक्षणायां न कर्त्तव्याःहा पसिढिल पलंब लोला एगामोसा अणेगरूवधुणा । कुणइ पमाणपमायं संकियगणणोवगं कुज्जा ॥ २६७॥ PI पसिढिलं-दृढ न गृहीतं 'पलंच'त्ति प्रलम्बमानाञ्चलं गृहीतं ततश्च प्रलम्बते,'लोला'इति भूमौ लोलते हस्ते वा पुनः पुनर्लो-12
लयति प्रत्युपेक्षयन् । लोलत्ति गर्य, एगामोस'त्ति मज्झे गहिऊण हत्थेहिं वत्थं घसंतोतिभागावसेसं जाव नेइ दोहि वा पासेहिं 5
दीप
अनुक्रम [४५२]
For P
OW
~230