________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [४५०] » “नियुक्ति: [२६६] + भाष्यं [१६१] + प्रक्षेपं [२२... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२६६||
दीप
श्रीओप- पट्टना ३ चेति, तत्र प्रत्युपेक्षणां कुर्वन् वखेण तिर्यक् कुड्यादि घट्टयति ऊर्दू कुट्टिकादिपटलानि घट्टयति अधो भुवं घट्ट- मतिलेखना नियुक्तियति, एवं न मुशली-न किश्चित्प्रत्युपेक्षणां कुर्वन् वस्त्रेण घट्टयति । इदं तावत्पूर्वोक्तमन यितादि कर्त्तव्यं, इदं तु वक्ष्य
विधिः भा. द्रोणीया माणं न कर्त्तव्यं, किं तद् , इत्याह
१६१-१६२ वृत्तिः
नि. २६६ हा आरभडा सम्मदा वजयबा य मोसली तइया । पप्फोडणा चउत्थी विक्खित्ता बेइया छट्ठा ॥ २६६ ॥ ॥१०९॥
__'आरभड'त्ति आरभटा प्रत्युपेक्षणा न कार्या, 'सम्मति संमर्दा न कार्या, वर्जनीया च मोसली तृतीया, प्रस्फोटना नाचती, विक्षिप्त पञ्चमी वर्जनीया, वेदिका पठी वर्जनीयेति द्वारगाथेय । इदानीं प्रतिपदं भाष्यकारो व्याख्यानयति.
तत्राद्यावयवब्याचिख्यासयाऽऽहसावितहकरणे च तुरिअं अण्णं अण्णं व गेण्हणाऽऽरभडा। अंतोव होज कोणा निसियण तस्थेव संमहा॥१६शा(भा०ा
वितर्थ-विपरीतं यत्करणं तदारभडाशब्देनोच्यते, सा चारभटा प्रत्युपेक्षणा न कार्या, विपरीता प्रत्युपेक्षणा न कार्य-18 त्यर्थः, वा-विकल्पे, इयं वाऽऽरभटोच्यते यदुत त्वरितः-आकुलं यदन्यान्यवस्त्रग्रहणं तदारभटाशब्देनोच्यते, सा च प्रत्यु
पेक्षणा न कार्या, त्वरितमन्यान्यवस्खग्रहणं न कर्त्तव्यमित्यर्थः । "आरभडे"ति भणिअं, इदानीं संमर्दा व्याख्यायते, 8 तत्राह-'अंतो व होज कोणा निसियण तत्वेव संमदा' अन्तः-मध्यप्रदेशे वस्त्रस्य संवलिताः कोणा यत्र भवन्ति सा संमर्दो-18 दाच्यते, सा प्रत्युपेक्षणा तादृशी न कार्या, 'णिसीयण तत्थेच'त्ति तत्रैव-उपधिकायां उपविश्य यत्प्रत्युपेक्षणाकरणं सा वा जा समर्दोच्यते, सा च न कर्त्तव्येति । “संमद्दे"ति भणिों , इदानीं मोसलीवर्जनप्रतिपादनायाह
अनुक्रम [४५०]
COCALCAGACASE
॥१०९॥
~229~