________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [४३३] » “नियुक्ति: [२६०] + भाष्यं [१५०] + प्रक्षेपं [२२... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||२६०||
18| मिअं जहा पीसत्थो जाओ आरक्खिओ, ताहे एकदिवसेण सबं नगरं मुह, ताहे नागरगा उडिआ मुडा, तो राया भणइदावाहरह आरक्खिों , वाहित्ता पुच्छितो कि तुमए अजाहिंडिअं नि] नगरे?, सो भणति-न हिंडिअं, ताहे रुहोराया भणइ-पदा
जइ नाम एत्तिए दिवसे चोरोहिं न मुई सो ताण चेव गुणो, तए पुण पमार्य करितेणं मुसाविअं, ततो सो निग्गहिओ राइणा, अण्णो पट्टविओ, सो पुण जइ न दिक्खति चोरे तहवि रतिं सयलं हिंडति, अह तत्थ एगदिबसे अण्णरत्थाए
गयं नाऊण चोरेहिं खत्तं खणिों, सो य नागरओ रायउले उवडिओ, राइणा पुच्छिओ आरक्खिओ-जहा तुमं हिंडसि ?, HIसो भणड-आम हिंडामि, ताहे राइणा लोगो पुच्छिओ भणइ-आम हिंडइत्ति, ताहे सो निदोसो कीरति । एवं चेव राय
त्याणीया तित्थयरा आरक्खिअत्थाणीआ साहू उवगरण नगरस्थाणीअं कुंथुकीडीयत्थाणीया चोरा णाणदसणचरिताणि|
हिरण्णस्थाणीयानि संसारो दंडो। एवं केणवि आयरिएण भणितो सीसो दिवसे दिवसे पडिलेहइ, जाहे न पेच्छड ताहे| &ान पडिलेहेइ, एवं तस्स अपडिलेहतस्स सो संसत्तो उवही ण सक्को सोहेडं, ततो तेणं तित्थयराणा भग्गा, तं च दवं अपरिभोग
जाय, एवं अण्णो भणितो, तेण य सर्व कयं तित्थयराणा य कया, एवं परिभोग जायं ॥ अमुमेवार्धं गाधायामुपसंहरबाह-4 तिथपरा रायाणो साह आरक्खि भंडगं च पुरं । तेणसरिसा य पाणा लिगं च रयणा 'भवो दंडो ॥ २६१॥
उक्का छास्थविषया द्रव्यप्रत्युपक्षणा, इदानीं भावप्रत्युपेक्षणां प्रतिपादयज्ञाहकिं कय किंवा सेसं किंकरणिलं तवं च न करेमि । पुवावरत्तकाले जागरओभावपडिलेहा ॥ २३२॥
दीप
अनुक्रम [४३३]
~222~