________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [४३६] .→ “नियुक्ति: [२६३] + भाष्यं [१५१] + प्रक्षेपं [२२... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२६३||
॥१०॥
दीप
श्रीओघ-सुगमा ॥ नवरं 'पुवावरत्तकाले'त्ति पूर्वरात्रकाले रात्रिमहरद्वयस्याद्यस्यान्तः-उपरिष्टादपररात्रकालस्तस्मिन् जाग्रत:- पत्युपेक्षणीनयाका नाचिन्तयतः । एवमुक्ता छद्मस्थविषया भावप्रत्युपेक्षणा, तद्भणनाच भणिता प्रत्युपेक्षणा, इदानीं प्रत्युपेक्षणीयमुच्यते, नि.२६१तत्प्रतिपादयन्नाह
W२६२भा. वृत्तिः ___ठाणे उवगरणे या धंडिल उवयंभमरगपडिलेहा । किमाई पडिलेहा पुचण्हे चेव अवरहे ॥२६३॥
18 १५१-१५२ | 'स्थानं' कायोत्सर्गादि त्रिविधं वक्ष्यति, तथा 'उपकरण' पात्रकादि 'स्थण्डिलं' यत्र कायिकादि क्रियते, अवष्टम्भनंद
अवष्टम्भस्तत्प्रत्युपेक्षणा 'मार्ग:' पन्था, यदेतत्पश्चकमुपन्यस्तम्, एतद्विषया प्रत्युपेक्षणा भवति । 'किमाई पडिलेहा पुषण्हे | |किमादिका प्रत्युपेक्षणा पूर्वाहे ?, मुखवस्त्रिकादिकेति, अपराहे किमादिका १, तत्रापि मुखवस्त्रिकादिका । द्वारगाथेयं, &ाभाष्यकारः प्रतिपदं व्याख्यानयति, तत्र सामान्येन तावत्सर्वाप्येष द्वाराणि व्याख्यानयन्नाह--
ठाणनिसीयतुयट्टणउवगरणाईण गहणनिक्खेवे । पुर्व पडिलेहे चक्खुणा उ पच्छा पमज्जेजा ॥ १५१ ॥ (भा०) हा स्थानं-कायोत्सर्गस्तं कुर्वन् प्रथम चक्षुषा प्रत्युपेक्षते पश्चात्प्रमार्जयति, तथा निषीदनम्-उपविशनं त्वग्वर्त्तनं-स्वपनं
तथोपकरणादीनां ग्रहणे निक्षेपे च, आदिग्रहणात्स्थण्डिलमवष्टम्भश्च गृह्यते, एतानि सर्वाण्येव पूर्व चक्षुषा प्रत्युपेक्ष्यन्ते पश्चागजोहरणेन प्रमृज्यन्ते । इदानीमेतामेव द्वारगाथां विशेषेण व्याख्यानयन्नाह
॥१०६।। उहनिसीयतुयट्टण ठाणं तिविहं तु होइ नायचं । उहुं उच्चाराई गुरुमूलपडिकमागम्म ॥ १५२॥ (भा०) तत्र स्थानं विविध ज्ञातव्यं-अईस्थानं निषीदनस्थानं त्वग्वर्तनास्थानं च, तत्रायमूर्द्धस्थानं व्याख्यानयनाह-'उहुं|
अनुक्रम [४३६]
-64-0-4
A
mram.org
~223~