________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||२५८||
दीप
अनुक्रम [ ४३१]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ४३१] • "निर्युक्तिः [२५८ ] + भाष्यं [ १५०] + प्रक्षेपं [२२...
F
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
श्रीओोध
निर्युक्तिः
द्रोणीया
वृत्तिः
॥१०५॥
संसह धुवमे अपेहिअं तेण पुच पडिले । पडिलेहिअंपि संसज्जइत्ति संसत्तमेव जिणा ॥ २५८ ॥ 'संसज्यते' प्राणिभिः सह संसर्गमुपयाति 'ध्रुवं' अवश्यं 'एतत्' वखादि अप्रत्युपेक्षितं सत् तेन पूर्वमेव केवलिनः प्रत्युपेक्षणां कुर्वन्ति, यदा तु पुनरेवं संविद्रते - इदमिदानीं वस्त्रादि प्रत्युपेक्षितमपि उपभोगकाले संसज्यते तदा 'संसन्तमेष जिण त्ति संसक्तमेव 'जिना:' केवलिनः प्रत्युपेक्षन्ते न त्वनागतमेव, पलिमन्थदोषात् । उक्ता केवलिद्रव्यप्रत्युपेक्षणा, इदानीं केवलिन एष भावप्रत्युपेक्षणां प्रतिपादयन्नाह -
नाऊण वेयणि अहहु आउअं च थोवागं । कम्मं पडिलेहेडं वर्चति जिणा समुग्धायं ॥ २५९ ॥ ज्ञात्वा 'वेदनीय' कर्म अतिप्रभूतं तथाऽऽयुष्कं च स्तोकं कर्म 'प्रत्युपेक्ष्य' ज्ञात्वेत्यर्थः किमित्यत आह'वर्चति जिणा समुग्धार्य' 'जिनाः' केवलिनः समुद्घातं व्रजन्ति, अत्र च भावः - कर्मण उदयः औदयिको भाव इत्यर्थः । उक्ता केवलिभावप्रत्युपेक्षणा, इदानीं छद्मस्थद्रव्यप्रत्युपेक्षणामाह
संसत्तम संसत्ता छउमत्थाणं तु होइ पडिलेहा । चोयग जह आरक्खी हिंडिताहिंडिया चैव ॥ २६० ॥ 'संसत्त'त्ति संसक्तद्रव्यविषया असंसतद्रव्यविषया च छद्मस्थानां भवति प्रत्युपेक्षणा, अत्र चोदक आह-युक्तं तावस् संसक्तस्य वस्त्रादेः प्रत्युपेक्षणाकरणं, असंसक्तस्य तु कस्मात् प्रत्युपेक्षणा क्रियते ?, आचार्य आह-यथा आरक्षकयोर्हिण्डिताहिण्डितयोर्यथासोन प्रसादविनाशौ संजाती तथाऽत्रापि द्रष्टव्यं तथाहि किंचिन्नगरं, सत्थ राया, तेन चोरनिग्गहणत्थं आरक्खिओ ठविभो, सो एगं दिवसं हिंडइ बीए तइए हिंडतो चोरं न किंचि पासति ताहे ठितो निविष्णो, चोरेहिं आग
For Penal Use On
~ 221 ~
प्रतिलेखन विधिः नि २५६-२६०
॥१०५॥
arra