________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [४२३] » “नियुक्ति: [२५०...] + भाष्यं [१५०] + प्रक्षेपं [२२... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||१५०||
o
प्रथमालिकां, सत्र कालो-ग्रीष्मो यदि भवेत्पुरुषः क्षपको यदि भवति, 'पढमविइएहिं ति अत्र पुरुषः केन कारणेनासहिष्णुर्भवति ?-पढमें त्ति प्रथमपरीषहेण बाध्यमानः, क्षुधित इत्यर्थः, द्वितीयपरीषहेण-तृषा वाध्यमानः, पिपासया पीयमानोऽसहिष्णुर्भवति । अत्राह परःजइ एवं संसह अप्पत्ते दोसिणाइणं गहणं । लंबणभिक्खा दुविहा जहणमुक्कोस तिअपणए ॥१५०॥(भा०)
यद्येवमसौ बाह्यत एव प्रथमालिकां करोति ततो भक्तं संसृष्टं कृतं भवति, आचार्योऽप्याह-'अप्पत्ते दोसिणादिणं| गहणं' अप्राक्षायामेव भिक्षाबेलायां पर्युषितान्नग्रहणं कृत्वा प्रथमालयति, कियत्प्रमाणां पुनःप्रथमालिकां करोत्यसौः, द्विविधा प्रथमालिका भवति-'लंबणभिक्खा दुविहा' लम्बनैः-कवलैर्भिक्षाभिश्च द्विविधा प्रथमालिका भवति, इदानी जघन्योस्कृष्टतः प्रमाणप्रतिपादनायाह-'जहन्नमुक्कोस तिअपणए' यथासकचेन जघन्यतस्त्रयः कवलास्तिस्रो वा भिक्षाः, उत्कृष्टतः पञ्च क-18 बलाः पञ्च वा भिक्षाः । इदानीं तेन सङ्घाटकेन किं वस्तु केषु पात्रकेषु गृह्यते ? का वा प्रथमालिकाकरणे यतना क्रियते ?,18 एतत्प्रतिपादयन्नाह
एगत्य होइ भत्तं पिइमि पडिग्गहे दवं होइ । पाउग्गायरियाई मत्ते बिइए उ संसत्तं ॥२५१ ॥ एकस्मिन् पात्रके भक्तं गृह्णाति द्वितीये च पतबहे द्रवं भवति । तथा 'पाउग्गायरियाई मसे'त्ति प्रायोग्यमाचार्यादीनामेकस्मिन् मात्रके भक्तं गृह्यते बितिए उसंसत्तं द्वितीये तु मात्रके संसृष्टं किश्चित्पानकं गृह्यते ॥
जइ रित्तो तो दवमत्रागंमि पढमालियाए करणं तु । संसत्तगहण वदुल्हे य तस्धेव ज पत्तं ॥ २२ ॥
दीप
अनुक्रम [४२३]
~218~