________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
|| २५० ||
दीप
अनुक्रम
[ ४२० ]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) "निर्युक्तिः [२५० ] + भाष्यं [१४७... ] + प्रक्षेपं [२२...
←
मूलं [ ४२० ] • → पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
श्रीओघनिर्युक्तिः
द्रोणीया वृत्तिः
॥१०३॥
|चार्योऽप्याह-क्रियत एव प्रथमालिका, किन्तुर, त्रिषु स्थानेषु, कानि च तानि?, अत आह 'पुरिसे 'ति 'पुरुषः' असहिष्णुः पुरुषो यद्यसहिष्णुस्ततः करोति, काले-उष्णकालादी, यद्युष्णकालस्ततः करोति, 'खयण'ति कदाचित्क्षपको भवति अक्षपको वा, यदि क्षपकस्ततः करोति, एवमेतेषु त्रिषु स्थानकेषु प्रथमालिकां करोति, क्व करोति ?, आचार्योऽप्यनेनैव वाक्येनोत्तरं ददाति, कथं वा करोति ?, अत आह-'पतिरिके जयण'त्ति प्रतिरिक्ते- एकान्ते यतनया करोति, पुनरप्याह परः- आचार्यादीनां तेन तद्भक्तं संसृष्टं कृतं भवति, आचार्योऽप्यनेनैव वाक्येनोत्तरं ददाति-पतिरिकजयणसंसई' एकान्ते यतनयाऽसंसृष्टं च यथा भवति तथा प्रथमालियंति मात्र के प्रथममाकृष्य भुङ्क्ते हस्तेन वा द्वितीयहस्ते कृत्या, अकारप्रश्लेष आचार्यवाक्ये द्रष्टव्यः । इदानीमेतामेव गाथां भाष्यकारः प्रतिपदं व्याख्यानयन्नाह, तत्र प्रथमावयवव्याचिख्यासुराहचोयगवयणं अप्पाणुकंपिओ ते अ भे परिचत्ता । आयरियणुकंपाए परलोए इह पसंसणपा ॥ १४८ ॥ भा० )
चोदकस्य वचनं, किं तद् ?, आत्मैवैवमनुकम्पित आचार्येण, ते च भवता परित्यक्ता भवन्ति । आचार्योऽप्याह-आचा र्यानुकम्पया परलोको भवति, इहलोके च प्रशंसा भवति । 'अणुकंपा आयरियाई' वक्खाणिअं इदानीं “दोस"त्ति
व्याख्यानयन्नाह-
एवंपि अपरिचत्ता काले खवणे अ असहुपुरिसे य । कालो गिम्हो उ भवे खमगो वा पढमबिएहिं ॥ १४९॥ (भा०) चोदकः पुनरप्याह - एवमपि ते परित्यक्ता एव, यतः क्षुधादिना वाध्यन्ते, आचार्योऽप्याह-'काले 'त्ति काले-उष्णकाले करोति 'खवण'त्ति क्षपको यदि भवति ततः स करोति प्रथमालिकामसहिष्णुश्च पुरुषो यदि भवति ततः स करोति
For Pernal Use On
~ 217~
तरुणानां परग्रामेभि क्षा नि. १२४८-२५० भा. १४८
॥१०३॥
rary org