________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [४२५] .→ “नियुक्ति: [२५२] + भाष्यं [१५०] + प्रक्षेपं [२२... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२५२||
SAX
दीप
श्रीओघ- यदि रिक्तः संसक्तद्रवमात्रकस्ततस्तस्मिन् प्रथमालिकायाः करणं, संसत्तगहणं ति अथ तस्मिन् द्रवमात्रके संसक्तद्रवग्रहणं मागप्रथमा नियुक्तिःकृतं ततस्तत्रैव पात्रके यत्प्रान्तं तंझुङ्गे । 'दबदुल्लभे यत्ति अथ दुर्लभं पानकं तत्र क्षेत्रे ततश्च तत्रापि संसक्तमात्रके पान- लिकाविद्रोणीया ||काक्षणिके सति 'तस्थेव'त्ति तस्मिन्नेव भक्तपतगृहे यत्प्रान्तं तद्धस्तेनाकृष्यान्यस्मिन् हस्ते कृत्या समुदिशति । एवं चासी|81
धिः भा. वृत्तिः सङ्घाटकः प्रथमालिकां करोति
१४९-१५०
न.२५१ | अंतरपल्लीगहिरं पढमागहियं व सब भुजेजा । धुवलंभसंखडी व जं गहिरं दोसिणं चावि ॥ २५३॥ ॥१०४॥
२५५ अन्तरपल्ली-तस्मादामात्परतो योऽन्य आसन्नग्रामस्तत्र यद्गृहीतं तद्भुङ्क्ते, पुनस्तत्तत्र क्षेत्रातिकान्तत्वादभोज्यं भवति, पढमागहि वत्ति प्रथमायां वा पौरुष्यां यद्धृहीतं तत्सर्व भुते, तृतीयपौरुष्यामकल्प्यं यतस्तद्भवति । 'धुवलंभो संखडीयं व' अथवा ध्रुवो वा-अवश्यभावी-अत्र सङ्खच्या लाभो भविष्यतीति मत्वा, ततश्च यगृहीतं 'दोसिणं वावि' पर्युषितमन्नं तत्सर्व भुञ्जते ॥
दरर्हिडिए व भाणं भरिअं भोचा पुणोवि हिंडिजा। कालो वाइकमई मुंजेजा अंतरं सर्व ॥ २५४ ॥ अद्धहिण्डिते वा यत्पात्रकं गृहीतं तद्भुतं, ततश्च तद्भुक्त्वा पुनरपि हिण्डेत । 'कालो वाऽतिकमतित्ति भोजनकालो, वा प्रवजितानामतिकामति यावदसी तद्भक्तं गृहीत्वा ब्रजति ततश्चान्तराल एव सर्व भुक्त्या प्रविशति। . एसो उ विही भणिओ तंमि वसंताण होइ खेत्तंमि । पडिलेहणपि इत्तो बोच्छं अप्पक्वरमहत्थं ॥ २५५॥ ॥१०॥
एप विधिः 'भणितः' उक्तस्तस्मिन् क्षेत्रे वसतां भवति, प्रतिलेखनामपीत ऊर्ध्वं वक्ष्ये, किंविशिष्टाम् -अल्पाक्षरां|NI
अनुक्रम [४२५]
~219~