________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [४११] .→ “नियुक्ति: [२४०] + भाष्यं [१४७] + प्रक्षेपं [२२... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१४७||
श्रीओघ- Iयत आचार्यादीनां प्रायोग्यमात्र नानयन्ति अनुक्तत्वात् न च प्रच्छनं कृतं येनोच्यन्ते, यत एते दोषाः परित्यागजनिता- आपूच्चनियुकिः स्तस्मादेतद्दोषभयात्,
गमनं भा. द्रोणीया
१४६-१४७ | आयरिए आपुच्छा तस्संदिहे व तंमि उवसंते । चेइयगिलाणकजाइएमु गुरुणो अ निग्गमणं ॥ २४०॥ | वृत्तिः
नि. २४०तस्मादाचार्यमापृख्य गन्तव्यं । अथाचार्यः कथञ्चिन्न भवति 'तस्संदिहे वत्ति तेनाचार्येण यः संदिष्टः यथाऽमुमापृश्य
२४२ ॥१०॥
गन्तव्यं ततस्तमापृच्छय ब्रजन्ति । तस्मिन्नसति-आचार्ये अविद्यमाने क्वचिन्निगते, केन पुनः कारणेनाचार्यों निर्गच्छति अत आह-'चेइय' चैत्यवन्दनार्थं ग्लानादिकार्येषु गुरोनिर्गमनं भवति । अथाचार्येण गच्छता न कश्चिनियुक्तस्ततःभण्णइ पुत्वनिउत्ते आपुच्छित्ता वयंति ते समणा । अणभोगे आसन्ने काइयउच्चारभोमाई ॥ २४१॥ | अभणिते पूर्वनियुक्तान-कसिंश्चिद्भिक्षावेलायां यः प्रागेव नियुक्त आस्ते तमापृच्च्य ब्रजन्ति ते श्रमणा भिक्षार्थ ४'अणाभोग'त्ति 'अनाभोगेन' अत्यन्तस्मृतिभ्रंशेन गताः ततः 'आसन्नेत्ति आसन्ने भूमिप्रदेशे यदि स्मृतं तत आगत्य |
पुनः कथयित्वा यान्ति, 'काइय' कायिकाई यो निर्गतः साधुस्तस्मै कथयन्ति, यदुत वयममुकत्र गताः । 'उच्चारभोमादित्ति सज्ञाभूमि यो गतस्तस्मै कथयन्ति, यदुत कथनीयमहममुकत्र गत इति, आदिग्रहणात्प्रथमालिकार्थ वा यो गतस्तस्य वा हस्ते संदिशन्ति ॥ दवमाइनिग्गयं वा सेज्वायर पाहुणं च अप्पाहे । असई दूरगओवि अ नियत्त इहरा उ ते दोसा ॥ २४२ ॥
| |
॥१०॥ द्रवं-पानकं तदर्थं निर्गतो यः साधुस्तं दृष्ट्वा कथयन्ति, 'सेज्वायर पाहुणं च अप्पाहे'त्ति शय्यातरं वा दृष्ट्वा संदि-12
45%25265454
दीप
अनुक्रम [४११]
SaintainR
..
~213~