________________
आगम
(४१ / १)
प्रत गाथांक नि/भा/प्र
||१४५||
दीप
अनुक्रम [ ४०९ ]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ४०९ ] ●→ “निर्युक्तिः [२३९...] + भाष्यं [ १४५] + प्रक्षेपं [२२...
←
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
Jan Eratur
| मन्येषां च ददति स्वयमेव च भक्षयन्ति एवमेव तरुणा अपि आत्मपरयोर्हितमावहन्तीति आत्मपरहितावहास्तरुणार, | एवं तरुणानां क्षीरदध्यादीनां लम्भः शीघ्रतरं चागमनं 'पहरिकेति प्रचुरतरं लभन्ते, उद्गमादयश्च दोषाः परित्यका भवन्ति, तथाऽनुकम्पिताश्वेतरे - बालादयो भवन्तीति । उक्तः कुलबदरीदृष्टान्तः, इदानीं “आपुच्छिऊण गमणं ति व्याख्यानयन्नाह -
आपुच्छि उन्माहिअ अण्णं गामं वयं तु वचामो । अण्णं च अपज से होंति अपुच्छे इमे दोसा ॥ १४६॥ (भा०)
आपृच्छय गुरुमुद्राहितपात्रका एवं भणन्ति, यदुत अम्यं ग्रामं वयं प्रजामः, अण्णं च अपान्तेति यदि तस्मिन् प्रामे पर्यात्या न भविष्यति ततस्तस्मादपि ग्रामादन्यं ग्रामं गमिष्यामः । “ आपुच्छिऊण गमण "न्ति भणियं इदाणिं " दोसा य इमे अणापुच्छित्ति व्याख्यानयन्नाह, दोषा एतेऽनापृज्य गतानां भवन्ति, के च ते दोषाः १ (तान्) व्याख्यानयन्नाह तेणाएसगिलाणे सावय इत्थी नपुंसमुच्छा य आयरिअबालबुद्धा सेहा खमगा प परिचता ॥ १४७ ॥ (भा० )
कदाचिदन्यग्रामान्तराले ब्रजतां स्तेना भवन्ति, ततश्च तद्ब्रहणे (तत्र गमने) उपधिशरीरापहरणं भवन्ति, आचार्योऽप्यकथितो न जानाति कया दिशा गता । इति, ततश्च दुःखेनान्वेषणं करोति । अथवा आपसः प्राचूर्णक आयातः से चानापृच्छय गताः, ते य आयरिया एवं भणता जहा पाहुणयस्स बट्टावेह, अहवा गिलाणस्सं पाओगं गेण्हह, अहवा अंतराले सावयाणि अत्थि तेहिं भक्खियाणि होंति, अहवा तत्थ गामे इत्थिदोसा नपुंसगदोसा था, अहवा मुच्छाए पडेजा ताहे न नजाइ, अपुच्छिए कयराए दिसाए गयन्ति न नज्जति । ततश्चानापृच्छध गच्छतां वाढवृद्धसेक्षपकाः परित्यक्ता भवन्ति,
आपृच्छनं एवं गमनं विधिः
For Penal Use Only
~ 212~