________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [४०४] » "नियुक्ति: [२३९...] + भाष्यं [१४२] + प्रक्षेपं [२२... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१४२||
श्रीओष- एगो गामो तत्थ खुज्जबोरी साय नाम णिज्जासेण कडुया तत्थ चेडरूवाणि भणति व्रजामो बोराणि खामो तत्थ खुजबोरी-I स्थापनाकुनियुक्ति
विलग्गाई ताई डिंभरूवाणि तूवराईणिवि खायंति, न य पजत्तीए होइ, अण्णाणि भणंति, किं एएहिं, ताहे अडविंगतया ४ लस्थापन द्रोणीया
तत्थ बोराणि धरणीए खाइऊण बह्वणि पोट्टलगा बंधिऊण आगया सिग्यतरं जाव इमे झाडेता चेव अग्छति न भा . १४.. वृत्ति तत्तीया जाया, ताहे ते तेसि अमेसिंच देति । एवं चेव इमं खेत्तं चमढि, एत्थ अंबिलकूरो घेचूर्ण चेव आगच्छति |
१४५ ॥१०॥
दिवसं च हिंडेयर्ष एवं किलेसो अप्पगं च भत्तं होति,जहा ते अणालसचेडा (तहा जे तरुणा) आयपरहिआवहा तेबाहिरगाम-18 भिक्खारि जंति ताहे ते अचमटिअगामाओ खीर दहिमाइयाई घेत्तूण लहुं आगया जग्गमदोसाई य जढा होति, बालवुहा य अणुकंपया होंति, बीरियायारो य अणुचिन्नो होइ, तम्हा गंतवं बाहिरगामे हिंडपहिं तरुणएहिं । इदानीममुमेवार्थ | गाथाभिरुपसंहरन्नाहगामभासे.षयरी नीसंदकडुप्फला य खुज्जा य । पक्कामालसडिभा खायंतियरे गया दूरं ॥१४३ ॥ (भा०)
सिग्घयरं आगमणं तेसिपणेसिं च देति सयमेव । खायंती एमेव उ आयपरिहिआवहा तरुणा ॥१४४॥(भा) पूखीरदहिमाझ्याणं लंभो सिग्धतरगं च आगमणं । पइरिक उग्गमाई विजढा अणुकंपिआ इयरे ॥१४५॥ (भा०)। हा गामन्भासे बदरी सा च निस्स्वन्दकटुकफला कुना च, सा च फलिता, तत्र च फलानि 'पकाम'त्ति सानि च फलानि पक्कानिट आमानि च पक्कामानि-अर्द्धपक्कानीत्यर्थः, ये अलसा डिम्भाने भक्षयन्ति । 'इयर'त्ति अनलसाः-उत्साहवन्तो टिम्भरू-12
सा॥१०॥ पास्ते दूरं गताः। तेषां च शीघ्रतरमागमनं संजातं ततश बाह्यत आगत्य 'तेसिं अण्णेसिंचदिति वामलसशिशूना
दीप
5456
अनुक्रम [४०४]
SAREautamhivyana
~211