________________
आगम
(४१ / १)
प्रत गाथांक
नि/भा/प्र
||१३९||
दीप
अनुक्रम [ ४०१ ]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ४०१]
→
“निर्युक्तिः [२३९ ] + भाष्यं [ १३९] + प्रक्षेपं [२२...
←०
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
Ja Educator
एवं तयोर्दम्पत्योः प्रीतिवृद्धिः संजाता, विपरीतश्चान्येन प्रकारेण भवति दृष्टान्तः । एवं तावद्यदि गृहस्था अपि चयपरा भवन्ति-अनागतमेव चिन्तयन्ति, साधुना पुनः कुक्षिशम्बलेन सुतरामनागतमेव चिन्तनीयं, यदि परं लोकोत्तरेऽयं विशेषः, यदुत निःसञ्चयाः सुतरां चिन्तामाचार्या वहन्तीति । “पुच्छा दिद्वंतगारी "ति भणिअं, इदानीं “पुच्छा गिहिणो चिंत"त्ति गाथायाः प्रथमावयवं व्याख्यानयन्नाह
| जणलावो परगामे हिंडिन्ताऽऽर्णेति वसह इह गामे । दिज्जह बालाईणं कारणजाए य सुलभं तु ॥ १४०॥ भा०) यच्चोदकेन पृष्टमासीत्तत्रेदमुत्तरं जनानामालापो जनालापो-लोक एवं ब्रवीति, यदुत परग्रामे हिण्डयित्वाऽऽनयन्ति-अत्र भुञ्जते । 'वसहि इह गामे'न्ति वसतिः केवलमन्त्र एतेषां साधूनां ततश्च 'देजइ' बालादीनां ददध्वम्, आदिशब्दात्प्राघूर्ण - कादयो गृह्यन्ते, एवंविधां चिन्तां गृहस्थः करोति । ततञ्च 'कारणजाते य सुलभं तु' त्ति एवंविधायां चिन्तायां प्राघूर्णकादिकारणे उत्पन्ने घृतादि सुलभं भवतीति । आह- किं पुनः कारणं प्राघूर्णकानां दीयते ?, तथा चायमपरो गुणः - पाहुणविसेसदाणे निज्जर किसी अ इहर विवरीयं । पुवं चमढणसिग्गा न देंति संतंपि कज्जेसु ॥ १४१ ॥ (भा०)
प्राघूर्णकाय विशेषदाने सति निर्जरा कर्मक्षयो भवति, इहलोके च कीर्त्तिश्च भवति । 'इहर विवरीय'ति यदि प्राघूर्णकविशेषदानं न क्रियते ततश्च निर्जराकीर्त्ती न भवतः, एवं प्राघूर्णकविशेषदानं न भवति यस्मात्पूर्व चमडणसिग्गा ततश्च न देति संतंपि कज्जेसु गिहिणो । चिंतत्ति वक्खाणिअं, इदानीं कुजवदरीदृष्टान्तं व्याख्यानयन्नाह - गाम भासे वयरी नीसंदकडष्फला य खुज्जा य । पक्कामालसडिंभा घायंति घरे घया दूरं ॥ १४२ ॥ ( भा० )
For Pal Pal Use Only
~210~
rary or