________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||१३७||
दीप
अनुक्रम [३९८]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २/१ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [३९८ ]
-->
“निर्युक्ति: [२३९] + भाष्यं [१३७] + प्रक्षेपं [२२..." F
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
श्रीओपनिर्युक्तिः द्रोणीया वृत्तिः
॥ ९९ ॥
'दिडंतो तत्थ खुज्जवोरीए' स च दृष्टान्तो वक्ष्यमाणः । 'आपुच्छिऊण गमणं ति तत्र च बहिर्ग्रामादौ आचार्यमापृच्छय गन्तव्यं, यतः 'दोसा य इमे अणापुच्छत्ति दोषा अनापृच्छायामेते च वक्ष्यमाणलक्षणा दोषाः । इदानीं भाष्यकारः प्रतिपदमेतानि द्वाराणि व्याख्यानयति, तत्र च यदुक्तं दृष्टान्तोऽगार्याः, स उच्यते- एगो वाणिओ परिमि भत्तं अप्पणी महिलाए देइ, सा य ततो दिने दिने थोवं थोवं अवणेइ, किं निमित्तं ?, जदा एयस्स अवेलाए मित्तो वा सही वा ए| इस्सइ तदा किं सक्का आवणाउ आणेउं ?, सबतो संगहं करोति, अण्णया तस्स अवेलाए पाहुणगो आगतो, ताहे सो 22 भणइ किं कीरउ ? रयणी बट्टई णीसंचाराओ रत्थाओ, ताहे ताए भणिअं मा आतुरो होहि, ताहे तस्स पाहुणगस्स उवक्खडिअं, गतो तग्गुणसहस्सेहिं बहुतो भत्तारोऽवि से परितुष्टो । एवं आयरिआबि ठवणकुलाई ठवेंति जेण अबेलागयस्स पाहुणयस्स तेहिंतो आणेउं दिज्जइ, तेण तरुणा संतेसुवि कुलेसु बाहिरगामे हिंडंतित्ति । इदाणिं एसिं चेव विवरीओ भण्णइ, अण्णो अण्णाए गारीए परिमिअं देइ, सा य तओ मज्झाओ धोवं थोवं न गेण्हइ, तओ पाहुणए आगए विसूरेति, अमुमेवार्थे गाथाद्वयेनोपसंहन्नाह
परिमिअभत्तगदाणे नेहादवहरह धोव थोवं तु । पाहुण वियाल आगम विसन्न आसासणादाणं ॥ १३८॥ (भा०) परिमितभक्तप्रदाने सति साऽगारी स्नेहादि घृतादि स्तोकं स्तोकमपहरति । पुनश्च प्राचूर्णकस्य विकालागमने विषण्णः स्त्रिया आश्वासितः 'दाणं'ति तथा स्त्रिया भक्तदानं दत्तं प्राघूर्णकायेति ॥ एवं पीइविबुद्धी विवरीयण्णेण होइ दितो । लोउत्तरे विसेसो असंचया जेण समणा उ ॥ १३९ ॥ ( भा० )
Education International
For Pass Use Only
~209~
स्थापनाकु· उस्थापन
भा. १३७१३९
नि. २३९
॥ ९९ ॥