________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [३९७] » “नियुक्ति: [२३८...] + भाष्यं [१३६] + प्रक्षेपं [२२... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||१३६||
+
C+
इति विज्ञेयं, 'संविग्ग एगठाणे'त्ति संविनो-मोक्षाभिलाषी 'एगहाणे'त्ति एकः सहाटकः प्रविशति, 'अणेगसासुति अनेकेषु साधुषु प्रविशत्सु 'पण्णरस'त्ति पञ्चदश दोषा नियमावन्ति "आहाकम्मुद्देसिअ" इत्येवमादयः । अझोयरओ मीसजायं च एको भेओ, यस्मादनेकेषु साधुषु दोषास्तस्मात् संघाडेगो ठवणाकुलेसु सेसेसु पालबुहाई । तरुणा बाहिरगामे पुच्छा दिवतऽगारीप ॥१३७॥ (भा०)
सहाटकर एका स्थापनाकुलेषु प्रविशति, शेषेषु कुलेषु वाला वृद्धाश्च प्रविशन्ति, आदिशब्दात्क्षपकाश्च । तरुणाः-शक्तिमन्तो बहिर्मामे हिण्डन्ति । अत्र चोदकः पृच्छति-पूर्वमेव क्षेत्र प्रत्युपेक्षितं यत्र सबालवृद्धस्य गच्छस्यामपानं पर्याप्त्या भवति । तय स्थीयते ततः कस्मात्तरुणा बहि मे हिण्डन्ति ?, आचार्य आह-दिईतगारीप' एकस्या अगायर्या दृष्टान्तो दातम्या, संघ तृतीयगाथायां भाष्यकारो वक्ष्यति । तथा इयमपरा द्वारगाथा* पुरुछा गिहिणो चिंता विळतो तत्थ खजयोरीए । आपुच्छिऊण गमणं दोसा प इमे अणापुच्छे ॥ १९॥ Bा '
पुत्ति चोदकः पृच्छति, ननु च तस्या अगार्या घृतादिसबहः कर्तुं युक्तो भर्तप्रदत्ततवणिमध्यात् येन प्राघूर्ण-| कादेः सुखेनैवोपचारः क्रियते, साधूनां पुनः स्थापनाकुलसंरक्षणे न किनित्ययोजनं यतस्तत्र यावन्मात्रस्थाहारस्य पाकर * क्रियते तत्सर्वं प्रतिदिवसमुपयुज्यते, न तु तानि कुलानि संचयित्वा साधुपाघूर्णकागमने सर्वमेकमुखेनैव प्रयच्छंति, एवं
चोदकेनोके आचार्य आह-'गिहिणो चिंता' गृहिणश्चिन्ता भवति, यदुस-एते साधवः प्रापूर्णकाद्यागमने आगच्छन्ति ततश्च एतेभ्यो यनेन देयमिति, एवंविधामादरपूर्विको चिन्तां करोति । यच्चोक्तं तरुणा बहिर्मामे किमिति हिण्यन्ति 1.1G
CSC-ASEASESCERS
C
दीप
अनुक्रम [३९७]
For P
OW
~208~