________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [३९५] » “नियुक्ति: [२३८...] + भाष्यं [१३४] + प्रक्षेपं [१७-२२४ . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
स्थापनाकु
प्रत गाथांक नि/भा/प्र ||१३४||
श्रीओप- एए दोसा तम्हा परिसं साहुं वेयावच्चं न कारेज्जा । कीदृशं पुनः कारयेयावृत्यम् । इत्यत माहनियुक्तिःपयोसविमुकं कडजोगि नायसीलमायारं । गुरुभत्तिसंविणीयं वेयावचं तु कारेजा ॥ १४ ॥ (भा.)
लस्थापन द्रोणीया || एभिरुक्तदोषर्विमुक्तं, किंविशिषम् । इत्याह-'कडजोगि'त्ति कृतो योगो-घटना ज्ञानदर्शनचारित्रः सह येन स कृत-IA
नि.२१८हायोगी-गीतार्थः तं, पुनरसावेव विशिष्यते-ज्ञाती शीलमाचारश्च यस्य तं वैयावृत्त्वं कारयेत् । गुरी भक्तिः-भावप्रतिबन्धः
भा:१३६॥९॥ दिसंविनीतो-बाह्योपचारेण ॥
साहति अपिअधम्मा एसणवोसे अभिग्गहविसेसे । एवं तु विहिग्गहणे दवं बहुंति गीयस्था ॥ १३५ ॥(भा०) 18 ते चैव वैयावृत्त्यकराः श्राडकुलेषु प्रविष्टाः सन्तः कथयन्ति 'एषणादोषान्' शक्लितादीन् अभिग्रहविशेषांश्च साधसंब-18
|न्धिनः, कीदृशास्ते वैयावृत्त्यकराः-प्रिया-इष्टो भर्मों येषां ते प्रियधर्माणः 'एवं' उक्तेन प्रकारेण विधिग्रहणं अष्टण्यं, घृतामादिवृद्धिं नयन्ति अव्यवपिछत्तिलाभेन, के ?-गीसार्थाः । तैश्च गीतार्थमिक्षा गृहनिः श्राजकुले इदं ज्ञातम्यम्
दवप्पमाणगणणा खारिअफोडिअ तहेष अद्धा य । संबिग्ग एगठाणे अणेगसाहसु पारस ॥१३६॥(भा) &ा न्य-गोधूमादि तद्विज्ञेयं कियत्सूपकारशालायां प्रविशति दिने दिने ततश्च तदनुरूपं गृहाति, 'गणण'त्ति पवायम्मा-1|| त्राणि घृतगुडादीनि प्रविशन्स्यस्मिन् इत्येतावन्मानं ग्राह्यम् । 'खारित्ति सलवणानि कानि-न्यानामि-सलवणकरीरादीनि कियम्ति सन्ति । इति, ततश्च ज्ञात्वा यथाऽनुरूपाणि गृहाशि । 'फोडिअसि वाइंगणाणि मत्थाफोडिमाणि कटि-:॥९८॥ आणि घरे सिझिजति नाऊण जहारुवाणि घेष्पंति । तथा 'अद्भाय'त्ति काल उच्यते, किमत्र महरे बेला आहोश्चित्महरखये।
X446DC
दीप
अनुक्रम [३९५]
JMEairatnDE
• अत्र षड् प्रक्षेप-गाथा: वर्तते. मया संपादित “आगम सुत्ताणि" मूलं अथवा सटीकं पुस्तके सा मुद्रितं सन्ति
~207~