________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [४१२] .→ “नियुक्ति: [२४२] + भाष्यं [१४७...] + प्रक्षेपं [२२... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२४२||
शन्ति प्राघूर्णक वा-साध्वादि दृष्ट्वा संदिशन्ति, यतः कथनीयं मम विस्मृतमिति । यदा त्वेतान् गच्छन्न पश्यति तदा दूरगतः विणियत्ति'त्ति दूरगतः सन्निवर्त्तते, 'इहरा 'त्ति यदि न निवर्त्तते ततः 'ते दोस'त्ति 'ते पूर्वोक्ताः स्तेनादयो दोषाः भवन्तीति ।।
अण्णं गामं च वए इमाई कजाई तत्थ नाऊणं । तत्थवि अप्पाहणया नियत्तई वा सई काले ॥ २४३ ।
अधासौ साधस्तस्मादामादन्यं ग्रामं व्रजेत्, एतानि कार्याणि-वक्ष्यमाणलक्षणानि कानि?-"दूरडिअखडलए" इत्येवमादीनि दा'तत्रेति तस्मिन् प्रामे योऽसावभिप्रेतो 'ज्ञात्वा' विज्ञाय, ततश्च किं कर्त्तव्यमित्यत आह-तत्रापि' अन्यस्मिन् प्रामे बजता : 'अप्पाहणया' संदेशकस्तथैव दातव्यः, अथ कश्चिन्नास्ति यस्य हस्ते संदिश्यते ततो निवर्त्तनं वा क्रियते, कदा!, अत आह-सति काले' विद्यमाने पहुप्प॑ति काले तत्तदनुष्ठीयते यदुक्तं, एतानि कार्याणि तत्र ज्ञात्वाऽन्यत्र प्रामे प्रजन्ति, तानि दर्शयन्नाह
दरद्विअखुड़लए भव भह अगणी य पंत पडिणीए । पाओग्गकालइकम एफगलंभो अपजतं ।। २४४ ॥ - प्रथम गाथा सुगम, एतानि दूरस्थितादीनि कारणानि अर्द्धपथ एव ज्ञातानि, कदाचिद्गतः सन् तत्र 'पाउग्ग'त्ति तत्र ग्रामे प्रायोग्यमाचार्यादीनां न लब्धं ततोऽन्यत्र ब्रजति, 'कालातिकम' भिक्षाकालस्य वाऽतिक्रमो जाव एकस्य वा
साधोस्तत्र भोजनलाभो जातस्ततोऽन्यनामे प्रजन्ति । 'अपजतंति न वा पर्याप्त्या तत्र भक्तजातं लब्धं पानकं वा न 18लब्धं, एभिरनन्तरोक्तैः कारणैरन्यग्राम प्रजन्तीति ॥
NAGACAS404
दीप
अनुक्रम [४१२]
455
~214~