________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६] » "नियुक्ति: [२...] + भाष्यं [१] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१||
दीप
श्रीओप- न्तभेदपक्षे एकार्थिकानि युज्यन्ते, कथम् ?, यस्य ह्येकान्तेनैव सर्वे भावाः सर्वथा भिन्ना वर्तन्ते तस्य हि यथा घटशब्दात्पट- चरणसनियुक्तिःशब्दो भिन्नः एवं कुटशब्दोऽपि भिन्न एव तत्कथं घटशब्दस्य कुटशब्द एकाधिको युज्यते , एकार्थिकत्वं हि कथचिनेदेप्ततिः द्रोणीयाx
भवतीति, एवमेकान्ताभेदवादिनोऽपि न युज्यन्ते एकार्थिकानि, कथम् ?, यस्य ह्यभेदेन सर्वे भावा व्यवस्थितास्तस्य यथा भा. २ वृत्तिः ।
घटशब्दस्य घटशब्दोऽभिन्न एकार्थिको न भवति एवं कुटादयोऽपि न युज्यन्ते, अभिन्नत्वात् , इत्यलं चसूर्येति ॥१॥ ॥५॥ अधुना चरणपदव्याख्यानार्थमिदं गाथासूत्रमाह
|वये समणधम्म संजम वेयावच्चं च बंभगुतीओ । नाणाईतियं त कोहनिरंगहाई चरणमेयं ॥२॥ (भा०) | व्याख्या-भवतीति क्रियाऽनुवर्तते, प्रतादि चरणं भवतीति योगः, व्रतानि-प्राणातिपातादिनिवृत्तिरूपाणि 'समणधम्म'त्ति श्रमणाः-साधवो धारयतीति धर्मः श्रमणानां धर्म:-क्षान्त्यादिकश्चरणं भवतीति सर्वत्र मीलनीयम् । 'संजमें ति सम्एकीभावेन यमः संयमः, उपरम इत्यर्थः, स च प्रेक्षोत्प्रेक्षादिरूपः सप्तदशप्रकारः 'वेयावर्च' इति व्यावृत्तस्य भावो वैयावृत्त्य, आचार्यादिभेदाशप्रकार, चशब्दः समुच्चये, किं समुच्चिनोति ?, विनयश्च, 'बंभगुत्तीओ'त्ति ब्रह्म इति-प्रक्षचर्य तस्य गुप्तयो ब्रह्मचर्यगुप्तयः, चर्यशब्दलोपादेवमुपन्यासः कृतः, ताश्च वसत्यादिका नव ब्रह्मचर्यगुप्तया, 'नाणाइतिय'ति ज्ञायतेऽनेनेति ज्ञानम्-आमिनिबोधिकादि तदादिर्यस्य ज्ञानादित्रयस्य तत् ज्ञानादि, आदिशब्दात् सम्यग्दर्शनचारित्रपरि-1
॥ ५ ॥ Kग्रहः, ज्ञानादि च तत्रिकं च ज्ञानादित्रिकम् , 'तब' इति तापयतीति तपो-द्वादशमकारमनशनादि कोहनिग्गहाई' इति है।
'बुध कोपे' क्रोधनं क्रोधः, निग्रहणं निग्रहः, क्रोधस्य निग्रहः क्रोधनिग्रहः स आदिर्यस्य मानादिनिग्रहकदम्बकस्य तत्को
SAMEmirathinaal
TAuran
'चरण' पदस्य व्याख्या
~21~