________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [७] » "नियुक्ति: [२...] + भाष्यं [२] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र
||२||
धनिग्रहादि, चरणमेतत् । एवं व्याख्याते सत्याह परः-ननु व्रतान्तर्गतत्वाद् गुप्तयो न पृथक् कर्तव्याः, अथ परिकरभूता-12 श्चतुर्थव्रतस्य ब्रह्मचर्यगुप्तयोऽभिधीयन्ते, एवं तāकैकस्य व्रतस्य परिकरभूता भावना अपि वाच्याः, न च ज्ञानादित्रयस्य
ग्रहणं कर्तव्यं, अपि तु ज्ञानसम्यग्दर्शनयोरेवोपन्यासः कर्तव्य इति, चारित्रस्य व्रतग्रहणेनैव ग्रहणात् , तथा श्रमणधर्मग्र#हणेन संयमग्रहणं तपोग्रहणं चातिरिच्यते, संयमतपसी वोद्भुत्य श्रमणधर्मस्योपन्यासः कर्तव्यः, तथा तपोग्रहणे च सति |
वैयावृत्यस्योपन्यासो वृथा, चशब्दसमुचितस्य च विनयस्य, वैयावृत्स्यविनययोस्तपोऽन्तर्गतत्वात्, तथा क्षान्त्यादिधर्मप्रहणे च सति क्रोधादिनिग्रहग्रहणमनर्थक, तदियं सर्वैव गाथा प्रलूनविशीर्णेति सत्कथमेतत् ! इति, अनोच्यते, अविज्ञायव परमार्थमेवं चोद्यते, यदुक्तं व्रतग्रहणे ब्रह्मगुप्तिज्ञानादित्रयोपन्यासो न कर्तव्यः तत्तावत्परिहियते यदेतद्तचारित्रं स एकांशो
वर्तते चारित्रस्य, सामायिकादि च चारित्रं चतुर्विधमगृहीतमास्ते तवणार्थ ज्ञानादित्रयमुपन्यस्त, व्रतग्रहणे ब्रह्मचर्यगुहप्तयो यदभिधीयन्ते तद्ब्रह्मचर्यस्य निरपवादत्वं दर्शयति, तथा चोक्तम्-"नवि किंचिवि पडिसिद्धं नाणुनायं च जिणव-18 रिंदेहिं । मुत्तुं मेहुणभाव न विणा तं रागदोसेहिं ॥१॥" अथवा पूर्वपश्चिमतीर्थकरतीर्थयोर्भेदेनैतत् महाव्रतं भवति, अस्यार्थस्य प्रतिपादनार्थं भेदेनोपन्यासः कृत इति, यच्चोक्त-श्रमणधर्मग्रहणे संयमतपसोर्न प्रहणं कर्तव्यम् , श्रमणधर्मग्रहणेनैव गृहीतत्वात्तयोः, तदप्यसाधु, संयमतपसोः प्रधानमोक्षाङ्गत्वात , कथं प्रधानत्वम् । इति चेत् अपूर्वकर्माश्रवसंबरहेतुः संयमो वर्तते, पूर्वगृहीतकर्मक्षयहेतुश्च तपः, ततः प्रधानत्वमनयोः, अतो गृहीतयोरष्यनयोर्भेदेनोपन्यासः कृतः, दृष्ट-12
नापि किश्चिदपि प्रतिपित्रं नानुज्ञातं च जिनवरेन्द्रः । मुक्त्वा मैथुनभायं न विना तदू रागद्वेषाभ्याम् ॥ ॥
दीप
अनक्रम
~22~