________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [३७९] » “नियुक्ति: [२३७...] + भाष्यं [१२५] + प्रक्षेपं [१६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१२५||
स्थापनाकु लस्थापना| नि.२३७ भा.१२४१३०
दीप
श्रीओप- एवं सहकलाई चमढिजताई ताई अण्णेहिं । निच्छति किंचि दाउं संतंपि तयं गिलाणस्स ॥१२५ ॥ (भा०)
IPL सुगमा ॥ "चमढण"त्ति गयं, "दबक्खय" ति व्याख्यायतेद्रोणीया
18| दचक्खएण पंतो इन्धि घाएज्ज कीस ते दिण्णं । भद्दो हट्ठपहहो करेज अन्नंपि समणहा ॥१२६ ॥ (भा०) वृत्तिः
बहूनां साधूनां घृतादिद्रव्ये दीयमाने तद्रव्यक्षयः संजातस्ततस्तेन द्रब्यक्षयेण यदि प्रान्तो गृहपतिस्ततः स्त्रियं घातयेत्, ॥९॥ एतच भणति-किमिति तेभ्यः प्रबजितेभ्यो दत्तम् । “दवक्खए"त्ति गयं, 'उग्गमोवि अ न मुझे त्ति व्याख्यायते,
तत्राह-भद्दो हपहहो करेज अन्नंपि साहूर्ण' भद्रो यदि गृहपतिस्ततो दत्तमपि मोदकादि पुनरपि कारयेत् । “उगमोऽविय | न सुज्झे"त्ति गर्य । “गच्छमि निययकजं आयरिए"त्ति व्याख्यानयज्ञाहआयरिअणुकंपाए गच्छो अणुकंपिओ महाभागो । गच्छाणुकंपयाए अघोच्छित्ती कया तित्धे ॥१२॥ (भा०)
सुगमा ॥ इदानीं "गिलाण"त्ति व्याख्यायतेटीपरिहीणं तं दषं चमडिजतं तु अण्णमण्णेहिं । परिहीणं मि य दवे नत्यि गिलाणस्स णं जोग्गं । १२८॥(भा)
सुगमा ॥ तथा चात्र दृष्टान्तो द्रष्टव्यःचत्ता होंति गिलाणा आयरियां यालबुट्टसेहा य । खममा पाहुणगाविय मलायमहकमतेणं ॥१२९ ॥(भा०) सारक्खिया गिलाणा आयरिया बालवुद्दसेहा य । खमगा पाहुणगाविय मजायं ठावयंतेणं ॥१३०॥ (भा०)
सुगमे ॥
अनुक्रम [३७९]
॥९॥
R-5
JMEauratmAI
~203~