________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [३७६] .→ “नियुक्ति: [२३७] + भाष्यं [१२३] + प्रक्षेपं [१६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१२३||
रुत्पत्तिस्थानं निगमो-वाणिजकमायः सन्निवेशः, एषु स्थापनाकुलानि स्थापयेत् । किंविशिष्टानीत्यत आह-'अतिसेसित्ति स्फीतानीत्यर्थः 'सहि'त्ति श्रद्धावन्ति कुलानि स्थापयेदिति ॥
किं कारणं चमहणा दवाखओ उग्गमोऽवि अन सुज्झे । गच्छमि निययक आयरियगिलाणपाहुणए ॥२३७॥ II किं कारणं तानि कुलानि स्थाष्यन्ते ?, यतः 'चमढण'त्ति अन्यैरन्यैश्च साधुभिः प्रविशनिश्चमन्यन्ते-कदर्थ्यन्त इत्यर्थः,
ततः को दोष इत्यत आह-'दषखओं' आचार्षादियोग्यानां द्रव्याणां क्षयो भवति । 'उग्गमोऽवि अन सुज्झे उद्गमस्तत्र दिगृहे न शुद्धयति । 'गच्छेत्ति नियतं कार्य योग्येन, केषामित्यत आह-आयरिअगिलाणपाहुणए' आचार्यग्लानप्राघूर्ण
कानामर्थाय नित्यमेव कार्यं भवति इति नियुक्तिगोथयम् , इदानीं भाष्यकारो व्याख्यानयति, तत्र 'चमढण'त्ति व्याख्यानयन्नाह-दारगाहा] पुधिपि वीरमणिआ छिका छिका पहायए तुरि। सा चमढणाए सिन्ना संतपि न इच्छए घेत्तुं ॥१२४॥(भा०) ___जहा काचित् वीरसुणिआ केणइ आहिंडइल्लेणं तित्तिरमयूराईणं गहणे छिक्कारिआ तित्तिराईणि गिण्हेइ, एवं पुणो तित्तिराईहिं विणावि सो छिछिकारेइ, सा य पहाविआ जया न किंचि पेच्छइ तया विआरिआ संती कजेवि न धावति, एवं| सहयकुलाई अण्णमण्णेहिं चमदिजंताई पओयणे कारणे समुप्पण्णेऽवि संतंपि न देति । किं कारणं?, जतो अकारणा एवं निच्चोइयाणि तेण कारणे समुप्पण्णेवि न देंतित्ति । इदानीं गाथाऽक्षरार्थ उच्यते-पुनरपि वीरशुनी छीत्कृता छीस्कृता प्रधावति त्वरितं, पुनश्चासौ अलीकचमढणतया सिन्ना-विश्रान्ता सदपि मयूरादि नेच्छति ग्रहीतुम् ।।
दीप
अनुक्रम [३७६]
~202~