________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||१३१||
दीप
अनुक्रम [३८६]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ३८६ ] “निर्युक्तिः [२३८ ] + भाष्यं [ १३१] + प्रक्षेपं [१६... " F
→
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
मो० १७
जडे महिसे चारी आसे गोणे अ तेसि जावसिआ । एएसि पडिवक्खे चत्तारि उ संजया हुंति ॥ २३८ ॥ जहा एक महानीयं परिसूअं, तत्थ य चारीओ नाणाविहाओ अस्थि, संजहा- जस्स-हत्थिस्स जा होइ सा होस वा सत्थ अस्थि, महिसस्स सुकुमारा जोग्गा सावि तत्थ अत्थि, आसस्स महुरा जोग्गा सावि तत्थ अस्थि, गोणस्स सुबंधा जोग्गा सावि तत्थ अस्थि, तं च रायपुरिसेहिं रक्खिज्जइ ताणं चैव जड्डाईणं, जइ परं कारणे घसिभा आणेंति, अद पुण तं मोकलयं मुञ्चद्द ताहे पट्टणगोणेहिं गामगोणेहिं चमढिज्जर, चमदिए अ तस्सि महापरिसूए ताणं रायकेशणं जड़ाईणं अणुरूवा चारी ण लब्भइ, विध्वंसितत्वात् गोधनैस्तस्व, एवं सङ्घयकुलाणिवि जइ न रक्खियति ततो अनमनेहिं चमढिज्जति, तेसु चमढिएसु जं जड्डासम्भावपाहुणयाणं पाउगं तं न देति ॥ इदानीमक्षरार्थ उच्यते-जो-सी महिषः - प्रसिद्धस्तयोरनुरूपां चारीं यावसिका-यासवाहिका ददति तथा अश्वस्थ गोणो बलीवर्दस्तस्य च चारीमानयन्ति यावसिकाः । 'पतेषां' जड्डादीनां प्रतिरूपः- अनुरूपः पक्षः प्रतिपक्षः तुल्यपक्ष इत्यर्थः तस्मिन् चत्वारः संयताः प्राधू|र्णका भवन्ति । इदानीमेतेषामेव जड्डादीनां यथासवेन भोजनं प्रतिपादयन्नाहजड्डा जं वा तं वा सुकुमारं महिसिओ महुरमासो । गोणो सुगंधदवं इच्छइ एमेव साहूवि ॥ १३१ ॥ (भा०)
सुगमा ॥ नवरं साधुरप्येवमेव द्रष्टव्यः -- तत्थ पढमो पाहुणसाहू भणइ-जं मम दोसीणं अण्हगं वा कंजिओ वा लम्भइ तं चेव आणेहि, तेण एवं भणिते किं-दोसीणं चैव आणिअवं, न विसेसेणं तस्स सोहणं तस्स आणेयवं । बितिओ पाहुजसा भाइ-वरं मे णेहरहियावि पूयलिआ सुकुमाला होउ । ततिओ भणति -महुरं नवरि मे छोड । चस्थो भणति
For Parts Only
~204~
Untary org